________________
पणे
लोकप्रकाशे ॥११॥ अनोच्यते-पद्धं कर्म तत्सर्व, प्रदेशपरिभोगतः । अवश्यं भुज्यते जीवै, रसानुभवतः उपक्रमकालनिरू-1पुनः ॥५२॥ कर्मानुभूयते किंचित्, किंचित्तु नानुभूयते । तथाविधपरीणामात्तद्रसस्यापवर्तनात् ॥ ५३॥ ऽकृतागम
ततः प्रसन्नचन्द्राद्यैः, सप्तमावनिकर्मणाम् । प्रदेशा नीरसा भुक्ता, नानुभागस्तदुद्भवः ॥५४॥ ननु प्रसन्न-1 कृतनाश
चन्द्राद्यैर्वद्धं कर्म रसाञ्चितम् । यद्भुक्तं तन्नीरसं तत्कृतनाशाकृतागमौ ॥ ५५ ॥ अत्रोच्यते-परिणामविशेषेण, III वारणं ॥३७४॥
यद्येषां क्षीयते रसः। किमनिष्टं ? तदा को वा, कृतनाशाकृतागमी ?॥५६॥ तीव्रातपोपतप्तस्य, यदीक्षोः क्षीयते रसः । अपूर्वस्यागमः कोऽत्र, जायते वद ? सन्मते ! ॥ ५७॥ रसनाशात्कृतनाशो, यः स्यात्स| २० त्विष्ट एव च । तदर्थमेव यतयो, यतन्ते यत्तपोविधौ ॥ ५८॥ अवश्यं भुज्यते कर्म, यथायद्धं तथैव चेत् । तदा तपोविधिः सर्वो, व्यर्थः स्याहुरिताक्षयात् ॥ ५९॥ मोक्षप्राप्तिश्च कस्यापि, न स्यादेव यतोऽङ्गिनाम् ।।४
ध्रुवं तद्भवसिद्धीनामपि कर्मावशिष्यते ॥ ६० ॥ सत्तायामन्तरम्भोधिकोटाकोटिस्थिति स्फुटम् । प्रदेशैवेद्यते || तिच, ततस्तन्नीरसं मतम् ॥ ६१॥ किंचासंख्यभवोपात्तं, नानागतिनिबन्धनम् । स्यादेव कर्म सत्तायां,
तद्भवेऽप्यङ्ग सिद्ध्यतः॥ ६२॥ विपाकरूपेणैवास्य, भवत्यनुभवो यदि । तदा तत्र भवे नानाभवानुभवसंभवः | २५ ॥ ६३ ॥ भवांस्तांस्तान् विपाकेनानुभवेद्यद्यनुक्रमात् । तदा पुनः पुनः कर्म, तत्र तत्रार्जयत्यसौ ॥ ६४ ॥ एवं ॥३७४॥ च कर्मसंतानाविच्छेदान्न भवेच्छिवम् । ततः प्रदेशानुभवः, कर्मणोऽस्तीति युक्तिमत् ॥६५॥ आह-चेत्कृत्वोपक्रमैरल्पस्थितिकं कर्म वेद्यते । भवान्तरकृतस्यासौ, न भोगस्तर्हि कर्मणः ॥ ६६ ॥ यद्वद्धं बन्धसमये, भोग्यं । २८
Jain Education a
nal
For Private
Personal Use Only
Oldainelibrary.org