SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेऽप्यखिला तथा ॥ ४७ ॥ जयाभिधाने देव्यो रे, पूर्वस्यां द्वारपालिके । श्वेतवर्णे अभयया, राजमानकराम्बुजे समवसरकाललोके ॥४८॥ मा भैषीरिति हस्तेन, प्रसृतेन प्रदर्शनम् । अभयानाम मुद्रेयं, श्रुता वृद्धानुवादतः ॥ ४९ ॥ याम्यद्वारेणाधिकारः ३० सर्गे विजयाख्यौ, देव्यौ रक्ततनुद्युती। हस्तन्यस्ताङ्कशे शोभा, विभृतो द्वारपालिके॥५०॥ अजिते पश्चिमायां च, पीते पाशोल्लसत्करे । मकराठ्यकरे नीले, उदीच्यामपराजिते ॥५१॥ तथोक्तं समवसरणस्तोत्रे-"जय॥४४४॥ |विजयाऽजियअवराजियत्ति सिअअरुणपीअनीलाभा। बीए देवीजुअला अभयंकुसपासमगरकरा॥५२॥" पञ्चाशतं धनूंषि स्यात् , प्रतरोऽत्रापि पूर्ववत् । तिष्ठन्त्यत्र च तिर्यञ्चः, सिंहव्याघमृगादयः ॥५३॥ ऐशान्यां च | भवत्यत्र, देवच्छन्दो मनोरमः । क्षणोत्तरक्षणेऽध्यास्ते, प्रभुयं सुरसेवितः ॥ ५४॥ अथोवं पश्चसोपानसह-181 सातिक्रमे ततः । तृतीयः प्राप्यते वप्रो, जनै विमहोदयैः ॥ ५५ ॥ एनं रत्नमयं वर्ष, कुर्युर्वैमानिकाः सुराः। नानामणिमयैर्दीप्रैः, शालितं कपिशीर्षकैः ॥५६॥ भित्त्युच्चत्वपृथुत्वादि, द्वाराणां रचनापि च । अत्रापि पूर्ववद् | ज्ञेया, विशेषस्त्वेष कथ्यते ॥ ५७ ॥ पूर्वस्यां द्वारपालोऽत्र, सोमो वैमानिकः सुरः । जात्यचामीकरज्योतिर्द ।। धान: पाणिना धनुः॥५८॥ दण्डपाणिर्यमो याम्यां, गौराको व्यन्तरामर प्रतीच्यां पाशभृद्रक्तो, ज्योतिष्को वरुणः सुरः॥ ५९॥ उत्तरस्यां च धनदो, भवनाधिपनिर्जरः । गदाहस्तः श्यामकान्तिर्भवति द्वारपालकः||॥४४४॥ ॥६०॥ तथोक्तं-"पिअसिअरत्ता सामा सुरवणजोइभवणा रयणवप्पे । धणुदंडपासगयहत्थ सोमजमवरुणधणयक्खा॥६॥" तस्य वप्रस्य मध्ये च, पीठं स्यात्समभूतलम् । धनुःशतानि षटू क्रोशमेकं च विस्तृतायतम् JainEducatorNEL For Private Personal Use Only M ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy