SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥४४२॥ व्यञ्जनेऽपि च । विचारोऽत्र तदेकत्ववितर्कमविचारि च ॥ ८९॥ मनःप्रभृतियोगानामप्येकस्मात्परत्र नो ध्यानाधिविचारोऽत्र तदेकत्ववितर्कमविचारि च ॥९॥ इदं ह्येकत्र पर्याये, योगचाचल्यवर्जितम् । चिरमज्जम्भते कारः दी. निर्वातगृहदीपवत ॥९१॥ तथाहु:-"जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायट्रिहभंगाइयाणमेगंमि पजाए ॥ ९२॥ अवियारमत्थवंजणजोगंतरओ तयं बिइयसुकं । पुत्वगयसुयालंबणमेगत्तवियारमवियकं ॥ ९३ ॥” क्रियोच्छ्रासादिका सूक्ष्मा, ध्याने यत्रास्ति कायिकी। निवर्तते न यत्सुक्ष्मक्रियं चैवानिवति तत् ॥९४॥ स्यावर्द्धमान एवात्र, परिणामः क्षणे क्षणे । न हीयमानस्तदिदमनिवर्ति प्रकीर्तितम् ॥९५॥ तच निर्वाणगमनकाले केवलिनो भवेत् । रुद्धवाचित्तयोगस्य, वपुर्योगार्द्धरोधिनः ॥९६ ॥ उक्तं |च-"निबाणगमणकाले केवलिणो दरनिरुद्धजोगस्स।सुहमकिरियाऽनियही तइयं तणुकायकिरियस्स ॥९७॥" समुच्छिन्नाः क्रियाः कायिक्याचा योगनिरोधतः । यस्मिन् यच्चाप्रतिपाति, तच्छुक्लध्यानमन्तिमम् ॥९८॥ इदं त्ववस्थां शैलेशी, प्राप्तस्याखिलवेदिनः। निरुद्धाशेषयोगस्य, शुक्लं परममीरितम् ॥१९॥ [अवश्यप्रतिपातयत्। सिद्धत्वेऽपि हि संप्राप्ते, भवत्येतदवस्थितम् । न तु न्यूनाधिक तेनाप्रतिपातीदमुच्यते ॥ ५०० ॥ इयं हि परमा। कोटि:, शुक्लध्यानस्य निश्चिता । अतःपरं तन्नास्तीति, परमं शुक्लमुच्यते॥१॥ तथोक्तं-"तस्सेव य सेलेसी ॥४४२॥ गयस्स सेलव निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ झाणं परमसुक्कं ॥२॥" योगनिरोधपद्धतिस्तु द्रव्य २७ १ आभवक्षयान्न प्रतिपततीत्येवार्थः अप्रतिपातिनः, न च सिद्धत्वे ध्यानं, कर्मक्षयाकरणात् चारित्राभावात् अयोगित्वान्ते श्रेण्यन्ताच्च । म २५ Inin Educat on For Private Personal Use Only W anbrary
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy