________________
IAS दुहिता भगिनी भार्या च भवति संसारे । ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ ७४ ॥ जन्मजरा
मरणमयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र चास्ति शरणं कचिल्लोके ॥ ७५ ॥ (आर्ये ) गर्भोत्पत्तौ महादुःखं, महादुःखं च जन्मनि । मरणे च महादुःखमिति दुःखमयो भवः ॥ ७६ ॥ इति संसारानु-18 प्रेक्षा ॥३॥ शोधयत्यष्टधा कर्ममलं शुक्लमिति स्म तत् । शुचं वा लमयतीति, शुक्लं तच्च चतुर्विधम् ॥७७॥ सवि|चारं स्यात्पृथक्त्ववितर्काख्यमिहादिमम् । तथैकत्ववितर्काख्यमविचारं द्वितीयकम् ॥ ७८ ॥ सूक्ष्मक्रियं चानि- ५ वृत्ति, शुक्लध्यानं तृतीयकम् । समुच्छिन्नक्रियं चैवाप्रतिपाति चतुर्थकम् ॥ ७९ ॥ उत्पादादिपर्यवाणामेकद्रव्य-II विवर्तिनाम् । विस्तारेण पृथग्भेदैर्वितर्को यद्विकल्पनम् ॥८॥नानानयानुसरणात्मकात्पूर्वगतश्रुतात् । तत्र ध्याने | तत्पृथक्त्ववितर्कमिति वर्णितम् ॥ ८१॥ युग्मम् । अत्र च व्यञ्जनादर्थे, तथाऽर्थाद्व्यञ्जनेऽसकृत् । विचारोऽस्ति । विचरणं, सविचारं तदीरितम् ॥ ८२॥ मनःप्रभृतियोगानामेकस्मादपरत्र च । विचारोस्ति विचरणं, सविचारं ततोऽप्यदः॥८३॥ एवं च-यत्पृथक्त्ववितकोव्यं, सविचारं भवेदिह। तत्स्यादुभयधर्माख्यं, शुक्लध्यानं किलादिमम् ॥ ८४॥ उक्तंच-"उप्पायट्टिइभंगाई पजयाणं जमेगदमि । नाणानयाणुसरणं पुत्वगयसुयाणुसारेण
॥८५॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुकं । होइ पुहुत्तवियकं सवियारमरागभावस्स ॥ ८६॥" । अनेकेषां पर्यवाणामेकद्रव्यावलम्बिनाम् । एकस्यैव वितर्को यः, पूर्वगतश्रुताश्रयः॥ ८७॥ स च व्यञ्जनरूपो-18 | अर्थरूपो वैकतमो भवेत् । यत्रैकत्ववितर्काख्यं, तद्ध्यानमिह वर्णितम् ॥ ८८॥ न च स्याद्वयञ्जनादर्थे, तथा•-181
Jain Educat
onal
For Private Personal Use Only
mainelibrary.org OM