________________
लोकप्रकाशे काललोके ३० सर्गे
॥४४॥
२
यनम् १ । आश्रवविकथागौरवपरीषहाद्यैरपायस्तु २ ॥ ५९॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः ध्यानाधि. स्यात् ३ । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ४॥६०॥” (प्रशमरतौ) रुची आज्ञानिसर्गाभ्यां, सूत्रविस्ता-ISI कारः रयो रुची । चतुर्दा रुचयो धर्मध्यानचिह्नचतुष्टयम् ॥ ६१॥ सूत्रव्याख्यानमाज्ञा स्यान्नियुक्त्यादीह तत्र या।। रुचिः श्रद्धानमेषाऽऽज्ञारुचिरुक्ता महर्षिभिः॥६२॥ विनोपदेशं या तत्त्वश्रद्धा सा स्यान्निसर्गजा । सूत्रे श्रद्धा सूत्ररुचिस्तद्विस्तारेऽन्तिमा रुचिः॥६३॥ तथोक्तं-"आगमउवएसाणा निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंग ॥६४॥" धर्मध्यानस्य चत्वारि, भवन्त्यालम्बनान्यथ । सौधाद्यारोहणे रज्ज्वा|दिवद्यानि जिना जगुः ॥ ६५ ॥ वाचना च पृच्छना च, तथैव परिवर्तना । अनुप्रेक्षाऽथेत्यमूषां, खरूपमपि कीर्त्यते ॥ ६६ ॥ निर्जरार्थ विनेयानां, सूत्रदानादि वाचना । सूत्रादौ शङ्किते प्रश्नो, गुरूणां पृच्छना मता ॥६७॥ पूर्वाधीतस्य सूत्रादेरविस्मरणहेतवे । निर्जरार्थं च योऽभ्यासः, स भवेत्परिवर्तना ॥ ६८॥ सूत्रार्थानुस्मरणं चानुप्रेक्षेत्यभिधीयते । धर्मध्याने चतस्रोऽनुप्रेक्षाः प्रोक्ता इमाः पराः॥६९॥ अन्विति ध्यानतः पश्चात्, प्रेक्षा त्वालोचनं हृदि । अनुप्रेक्षा स्यादसौ चाश्रयभेदात् चतुर्विधाः ॥७०॥ एकत्वानित्यत्वाशरणत्वानां भवस्वरूपस्य । चिन्ता धर्मध्यानानुप्रेक्षाः स्युः क्रमादेताः ॥७१ ॥ (आर्या ) एकोऽहं नास्ति मे कश्चिन्नाहम- ४४१॥ न्यस्य कस्यचित्। न तं पश्यामि यस्याहं, नासौ भवति योमम॥७२॥ इत्येकत्वानुप्रेक्षा। कायः सन्निहितापाय:, संपदः पदमापदाम् । समागमाः खमसमाः, सर्वमुत्पादिभङ्गुरम् ॥ ७३ ॥ इत्यनित्यत्वानुप्रेक्षा । माता भूत्वा || २८
M
For Private & Personal Use Only
Jain Education a
ainelibrary.org
nal