SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥४४०॥ ॥ २९ ॥ ततो वाक्कायमनसां, समाधिर्यत्र जायते । भूतोपघातहीनोऽसौ, देशः स्याद् ध्यायतो मुनेः ॥ ३०॥ ध्यानाधियत्र योगसमाधानमुत्तमं लभते मुनिः। स ध्यानकालो दिवसनिशादिनियमस्तु न ॥३१॥ ध्यानस्थैर्य प्रजा- कार: येतासनाद्यवस्थया यया । स्थितो निषण्णः सुप्तो वा, ध्यायेत्तस्यामवस्थितः ॥ ३२ ॥ यद्देशकालचेष्टाखवस्थासु। निखिलासु च । मुनीश्वराः शिवं प्राप्ता, क्षपिताशेषकल्मषाः ॥ ३३ ॥ तद्देशकालचेष्टानां, ध्याने कोऽपि न निश्चयः। यथा योगसमाधिः स्याद्यतितव्यं तथा बुधैः ॥ ३४ ॥ अत्रातरौद्रे दुर्व्याने, स्मृते दुर्गतिदायिनी। शुभध्याने पुनर्धय॑शुक्ले खःशिवदायिनी ॥३५॥ एषांखरूपं यथा-तत्रातस्य पीडितस्य, रोगाकिञ्चनतादिभिः।। लोभादिभिर्वा यद्धयानं, तदा स्याच्चतुर्विधम् ॥ ३६॥ शब्दादीनामनिष्टानां, संबन्धे सति देहिनः । ध्यानं यत्तद्वियोगस्य, तदाः प्रथमं भवेत् ॥ ३७॥ अभीष्टानां च लब्धानां, शब्दादीनां निरन्तरम् । अविच्छेदस्य या चिन्ता, तद् द्वितीयं प्रकीर्तितम् ॥ ३८॥ आतङ्के सति तस्योपशान्तेश्चिन्ता तृतीयकम् । भुक्तानां कामभोगानां, स्मरणे स्यात्तुरीयकम् ॥ ३९॥ अन्ये वाहुश्चक्रिविष्णुसुरशकादिसंपदाम् । आशंसया निदानस्य, चिन्तने तत्तुरीयकम् ॥४०॥ तथाहु:-"देविंदचक्कवाहित्तणाइं गुणरिद्धिपत्थणामइयं । अहम नियाणचिंतण- S ४४०॥ मन्नाणाणुगयमचंतं॥४॥” ति॥क्रन्दनं शोचनं चाश्रुमोचनं परिदेवनम् । आर्तध्यानस्य चत्वारि, लक्षणान्या-| हुराहताः॥४२॥ तत्र-क्रन्दनं स्याद्विरवणं, शोचनं दीनता मता । स्पष्टं तृतीयं तत् क्लिष्टवाक्याढ्यं परिदे१ भुक्तान् स्मृत्वा तल्लाभमिच्छुः भवान्तरेऽपि तत्राशां बनीयादिति. Jnin Educatio n al For Private & Personel Use Only D ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy