SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश स्तम्भनात् श्लेषणादिति । आत्मसंवेदनीयाः स्युरुपसर्गाश्चतुर्विधाः ॥ ३॥ यथाऽक्षिण पतिते रेणी, तस्मिन् | उपसर्गाः काललोके हस्तेन मर्दिते। मांसाङ्कुरैर्वा कण्ठादौ, कष्टं स्याद् घट्टनोद्भवम् ॥४॥ गमनादावयत्नेन, दुःखं स्यात्पतनोद्भवम् । ध्यानं च ३० सर्गे सुप्तस्य चोपविष्टस्य, पादादौ प्रमृते चिरम् ॥५॥ स्थिते स्तब्धे स्तम्भनोत्थमेवं संकुचिते चिरम् । स्थिते तस्मिन् ४ ॥४३९॥ विलग्ने च, दुःखं स्यात् श्लेषणोद्भवम् ॥६॥ इदमर्थतः स्थानाङ्गसूत्रवृत्त्यादौ ॥ एतांश्च सहमानानां, क्षीयते कर्म-18 संततिः। तेषामनुत्तरज्ञानतपाक्षान्त्यादिशालिनाम् ॥७॥ त्यक्तातरौद्रध्यानास्ते, धर्मध्यानसमाहिताः । ध्यान &ध्यातुं प्रवर्तन्ते, शुक्लं कर्मेन्धनानलम् ॥ ८॥ ध्यानं नाम मनःस्थैर्य, यावदन्तर्मुहर्तकम् । आर्त रौद्रं तथा| २० 18धयं, शुक्लं चेति चतुर्विधम् ॥ ९ ॥ तथोक्तं स्थानाङ्गवृत्तौ-"अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥१०॥" योगास्तत्रौदारिकादिदेहसंयोगसंभवाः । आत्मवीर्यपरीणामविशेषाः कथितास्त्रिधा॥११॥ इत्यावश्यकहारिभद्यां ध्यानशतकवृत्ती॥ मुहूर्ताद्यत्परं चित्तावस्थानमेकवस्तुनि । साचिन्तेत्युच्यते प्राज्ञैर्यद्वा ध्यानान्तरं भवेत् ॥१२॥ तथोक्तं-"अंतोमुहुत्त परओ चिंता झाणंतरं व होजाहि । सुचिरंपि होज बहुवत्थुसंकमे झाणसंताणो॥१३॥" तत्रेह न ध्यानादन्यद्ध्यानान्तरं गृह्यते, किं तर्हि, भावनानुप्रेक्षात्मकं चेत इति, बहनि च तानि वस्तूनि च बहवस्तूनि-आत्मगतपरगतानि मनःप्रभृ- ॥४३९॥ तीनि तेषु संक्रम:-संचरणमिति हारिभयां॥गाढमालम्बने लग्नं, चित्तं ध्यानं निरेजनम् । यत्तु चित्तं चलं मूढमव्यक्तं तन्मनो मतम् ॥ १४॥ अव्यक्तानां मृञ्छितानां, मत्तानां स्वापमीयुषाम् । सद्योजाताभकानां चा Jain Education na For Private Personel Use Only Hijainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy