SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे इष्यते ॥७६॥ ननु शय्या च चर्या च, न स्यातां युगपत्ततः। एकोनविंशतेरेव, कथं नोक्तः सहोद्भवः? ॥७॥ परीणहाधिकाललोकेअन्रोच्यते-कंचिद् ग्रामं समुद्दिश्य, गच्छन्नुत्सुकमानसः। मार्गे यदीत्वरां शय्यां, तादृशीं प्रतिपद्यते ॥७॥TE ३० सर्गे|गमनेच्छानिवृत्तत्वात्तदा चर्यापरीषहः । किंचित्कालं च शय्याऽपि, योगपद्यं द्वयोरिति ॥७९॥ मोहायुर्वर्जषट्-11 18 कर्मबन्धिनां तु चतुर्दश । छद्मस्थानां स्युरष्टाभिर्वर्जिता मोहनीयजैः॥ ८०॥ चर्याशय्ये वोष्णशीते, स्याता-19 ॥४३८॥ मेषां समं न यत् । द्वादशानुभवन्त्येते, सूक्ष्ममोहास्ततः समम् ॥८१॥ ननु पूर्वोक्तया युक्त्या, न शय्याचर्ययोः कथम् । सहोद्भवो भवत्येषामिति चेत् श्रूयतामिह ॥ ८२॥ तद्धेतुमोहानुदयान्नैषामौत्सुक्यसंभवः । ततो नेत्वर- २० शय्यायामेषां चर्यापरीषहः॥८३ ॥ छद्मस्थवीतरागाणामथैकं कर्म बधताम् । सयोगानां केवलिनां, भव| स्थायोगिनामपि ॥ ८४ ॥ एकादशोपसर्गाः स्युर्वेदयन्ति समं नव । न चर्याशय्ययोः शीतोष्णयोर्यत्सममुद्भवः । ॥ ८५ ॥ मोहकर्मोदयाभावादेषामौत्सुक्यसंभवः । न जातु स्यात्ततश्चर्याशय्ययोर्न सहोद्भवः ॥ ८६ ॥ अमी च सम्यक् सह्यन्ते, दक्षर्मोक्षाभिकातिभिः । रागद्वेषाकरणतस्तस्मादुक्ताः परीषहाः॥८७॥ प्रज्ञाप्रकर्षे नोत्कर्ष, न चाल्पज्ञपराभवम् । विदधीतेति सोढव्यो, बुधैः प्रज्ञापरीषहः॥ ८८ ॥ सत्कारेऽपि कृते भक्तै ज्यवस्त्रोत्स- २५ १ यद्यपि वेदनापेक्षया समाधातुं शक्यमेव, परं तथा समाधाने विंशतेरपि युगपद्भावो दुश्शकः, तत्त्वतस्तु अग्निसेवास्नानामिलापजनक-8॥४३८॥ योः शीतोष्णयोः स्वीकारे परीषहत्वेन नैककालभावितोभयोः । २ शय्याप्रतिबन्धेनाविहारे विहारभीत्या शय्याप्रतिबन्धे च सति द्वयोर्भावो यद्वा मार्गारतेः शय्योद्वेगस्य चापि युगपद्भावात् Jain Education a l For Private & Personal Use Only M ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy