SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे च चारित्रप्रतिपत्त्युत्तरक्षणे । उत्पद्यते महाज्ञानं, मनःपर्यायसंज्ञकम् ॥४८॥ एवं गृहीतचारित्रास्तेऽर्हन्तः परमे-11 | तीर्थकृतकाललोके श्वराः। आपृच्छय खजनांस्तस्मिन्नेवाहि विहरन्त्यपि ॥४९॥ वसन्त्येकमहोरात्रं, ग्रामे द्रङ्गे च पञ्च तान् । चन्द- श्छामस्थ्य ३० सर्गे नाभ्यर्चने वास्या, तक्षणे च समाशयाः॥५०॥ मणौ मृदि रिपी मित्रे, समाश्च स्तुतिनिन्दयोः। द्रव्यक्षेत्रका लभावप्रतिबन्धविवर्जिताः॥५१॥ तत्र द्रव्यं सचित्तादि, क्षेत्रं ग्रामगृहादिकम् । काल: स्यान्मासवर्षादि वो ॥४३७॥ रागादिरुच्यते ॥५२॥ एकान्ते च सभायां च, पुरेऽरप्ये समक्रियाः। समाहिताः समितिभिगुप्तिभिश्च निराश्रवाः॥५३॥ व्योमवत्ते निरालम्बा, आत्मेवास्खलितास्पदाः। सौम्याः शीतांशुवदीमाः, सहस्रकरबिम्बवत् ॥५४॥ अप्रमत्ताश्च भारण्डखगवद्गजराजवत् । शौण्डीराःसिंहवच्छूरात्मानो भुवि चरन्ति ते ॥५५॥ चतुर्भिः कलापकं ॥ शङ्खो विविधरागेण, कांस्यपात्रं यथाऽम्भसा । रज्यते लिप्यते नैव, तथा तेऽपि जिनेश्वराः IS॥५६॥ तपसः पारणां ते च, कुर्वते यस्य वेश्मनि । तद्गहे पञ्च दिव्यानि, स्युर्देवैर्विहितानि वै ॥ ५७ ॥ सुगन्धिजलवृष्टिः स्यात् १, पुष्पवृष्टिस्तथा भवेत् २॥ स्यात् स्वर्णवृष्टि ३ नति, गगने दिव्यदुन्दुभिः ४९ ॥ १८॥ अहो दानमहो दानमित्युद्घोषणपूर्वकम् । नृत्यन्ति मुदिता देवा, नरजन्मानुमोदिनः ५ ॥ ५९॥ |स्वर्णवृष्टी गरिष्ठायां, सार्दा द्वादश कोटयः । कनिष्ठायां तु तस्यां स्युर्लक्षास्तावत्य एव च ॥ ६०॥ त्रैलो ॥४३७॥ क्यस्थामविक्षोभप्रभविष्णुभुजा अपि । परीषहोपसर्गास्ते, सहन्ते निर्जरार्थिनः ॥ ६१॥ क्षुत् १ पिपासा २ च १ यत्र चेलोरक्षेपो दिव्यतया तत्र जलपुष्पवृष्ट्योरेकत्वं, यद्वोद्घोषणाया दिव्यव्यतिरिक्तत्वं २५ Jan Educati on For Private Personal Use Only V ainelibrary.org 1 )
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy