________________
प्रभो! शीघ्रमवाप्नुहि । सन्मार्ग दर्शयास्माकं, धर्मे निर्विघ्नमस्तु ते ॥ ३४ ॥ एवं महैः प्राप्य वनमशोकादितरोस्तले । संस्थाप्य शिविकां तस्याः, समुत्तरति तीर्थकृत् ॥ ३५ ॥ यथोचितं भूषणानि, विमुञ्चति ततः प्रभुः। तान्यादाय हितं शास्तीत्येवं कुलमहत्तरा ॥ ३६॥ उच्चोचगोत्रस्त्वं वत्स!, त्वमसि क्षत्रियोत्तमः । प्रसिद्धमाता
पितृको, व्याप्तकीर्तिर्जगत्रये ॥३७॥ दुराराधं दुश्चरंच, व्रतमंगीकृतं त्वया । यद्वालुकानांकवल, इवाखादलवोज्झि-| तिम्॥३८॥दुर्वहं मेरुवत्खड्गधाराग्रमिव दुश्चरम् । दुस्तरं वार्द्धिवद्भीष्म, क्लीवानांश्रवणादपि ॥३९॥ ततःप्रमादं मा
कार्वित्सोऽसि त्वं सुखोचितः। तथा यतेथास्त्वं धर्म, यथा सिद्ध्येत्तवेप्सितम्॥४०॥ इत्युदित्वा नमस्कृत्य, शाटकं हंसलक्षणम्।आदाय भूषणैः पूर्णमेकतःसाऽपसर्पति॥४१॥ ततो मुष्ट्यैकया कूर्चे, तच्चतुष्केण मूर्द्धजान् । उद्धरन् । कुरुते लोचं, भगवान् पञ्चमौष्टिकम् ॥४२॥ तदा च प्रासवैराग्यैर्जिनाः केचिन्नृपादिभिः। प्रव्रजन्ति परिवृताः, केचिदेकाकिनोऽपि च ॥४३॥ केशांस्त्वादाय शक्रस्तान्, सुरभीन् श्यामलान् मृदून् । अनुज्ञाप्य जगन्नाथमुत्सृजेक्षीरनीरधौ ॥४४॥ वस्त्रं च स्थापयत्येकं, प्रभोः स्कन्धे हरिस्तदा । देवदूष्याभिचं वर्णलक्षमूल्यमनुत्तरम् ॥४५॥ देवमानवशब्दोघो, नानातूर्यरवोऽपि च । क्षिप्रमेवेन्द्रवाक्येन, निखिलोऽप्युपशाम्यति ॥ ४६॥ नमो सिद्धाणमित्युक्त्वा, स्वामी सामायिकं ततः। निषिद्धसर्वसावद्ययोगं संप्रतिपद्यते ॥४७॥ अत्र सामायिकपाठे भंते इति जिना न कथयन्तीति कल्पवृत्त्यादिषु, करोमि भदन्त ! सामायिकं सर्वान् सावद्यान् योगान् प्रत्याचक्षे, न चास्यान्यो भदन्तः अन्यत्र सिद्धेभ्यः, आचारार्थं त्वनेन सिद्धान् वा प्रत्युक्तमिति तु तत्त्वार्थवृत्तौ । ततस्तस्य
१४
Jain Educatio
n
al
For Private Personel Use Only
jainelibrary.org