SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ लोकप्रकारे विहंति देवा नागा पुण दाहिणंमि पासंमि । पचच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ १८॥” शक्रेशानौतीको काललोके स्तां तां. त्यक्त्वा बाहां सुरेश्वरौ। चामराणि वीजयतः, प्रभोरुभयतः स्थितौ ॥ १९॥ तदा नभोऽङ्गाणं देवैः, दीक्षामहः ३० सर्गे स्फुरदसनभूषणैः । भूमण्डलं च मनुजैर्भवेद्विष्वगलतम् ॥ २०॥ निरन्तरं वाद्यमानैरातोद्यैर्विविधैस्तदा । जयारवैश्च लोकानां, भवेच्छन्दमयं जगत् ॥ २१॥ नागराणां नागरीणां, समुदायैः पदे पदे । वीक्ष्यमाण: ॥४३६॥ स्तूयमानः, प्राय॑मानो मनोरथैः॥२२॥ भवनादृसहस्राणि, व्यतिक्रामन् जगद्गुरुः । जनाञ्जलिसहस्राणि, गृह्णन् शृण्वंश्च तत्स्तुतीः ॥२३॥ वनाय पुर्या निर्याति, राजमार्गेण मार्गवित् । सौधर्मेन्द्र इव स्वर्गात्पूर्वोक्ताभिः समृ. द्विभिः॥ २४ ॥ प्रथमं मङ्गलान्यष्टौ, संपूर्णः कलशस्ततः। भृङ्गारचामरच्छन्नवैजयन्त्यस्ततः क्रमात् ॥ २५ ॥ पादपीठान्विते रत्नवर्णसिंहासने ततः। ततः पृथक् साष्टशतमनारोहेभवाजिनाम् ॥ २६ ॥ रथानामस्त्रपूर्णानां, ध्वजघण्टावलीस्पृशाम् । प्रधानपुरुषाणांच, प्रत्येकं शतमष्टयुक् ॥२७॥ गजाश्वरथपादात्यसैन्यानि च ततस्ततः। सहस्रयोजनोत्तुङ्गो, ध्वजो ध्वजसहस्रयुक् ॥ २८॥ खड्गग्राहाः कुन्तपीठफलकग्राहिणस्ततः । हास्यादिकारकाः कान्दर्पिकाश्च सजयारवाः॥ २९ ॥ उग्रा भोगाश्च राजन्याः, क्षत्रियाद्यास्ततः क्रमात् । संचरन्ति ततो देवा, देव्यश्च स्वामिनः पुरः॥३०॥ वदन्ति सर्वे तत्रैवं, जय जीव जगदुरो!। ज्ञानाद्यैर्निरतीचारैजेहि कमरिपून ॥४३६॥ द्रुतम् ॥३१॥ जयाजितानीद्रियाणि, जीतं धर्म च पालय । विघ्नान् जित्वा त्रिभुवनैश्वर्यमासादय द्रुतम् ॥३२॥ रागद्वेषमहामल्ली, हत्वा मल्ल इवोद्भटः। आराधनापताकां दाग, जगद्रङ्गे समाहर ॥ ३३ ॥ विशुद्धं केवलज्ञानं, २६ Jain Educatio n al For Private Personel Use Only ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy