________________
मिथ्याकार उच्यते ॥ २१ ॥ गुर्वायुक्तेषु सूत्रार्थादिषु कार्येषु वा बुधाः । तथैवमिति यदु युस्तथाकारः स अद्धायथाकालनिरू- उच्यते ॥ २२॥ योगैरवश्यकर्त्तव्यनिष्पन्नाऽऽवश्यकी भवेत् । वसत्यादेर्निर्गमे सा, मुनिधुर्यैः प्रयुज्यते ॥२३॥
मधुयः प्रयुज्यते ॥२३॥ युष्कोपक्रपणे । अप्रस्तुतनिषेधेन, वृत्ता नैषेधिकीति ताम् । कृतकार्या वसत्यादौ, प्रविशन्तः प्रयुञ्जते ॥ २४ ॥ आपृच्छनं
मकालसास्यादाच्छा, गुरोः कार्ये चिकीर्षिते । प्रतिपृच्छा कार्यकाले, भूयो यत्पृच्छनं गुरोः ॥ २५॥ स्वयं पूर्व गृहीतेन,
माचार्यः ॥३७३॥ 1 गुर्वादेरशनादिना । याऽभ्यर्थना छन्दनाख्या, सामाचारी स्मृताऽऽगमे ॥ २६ ॥ आनयामि युष्मदर्थमशना-18
यादिशन्तु माम् । गुर्वादीनां तदादानात्प्राग विज्ञप्तिर्निमन्त्रणा ॥ २७ ॥ उपसंपत् पुनर्गच्छान्तराचार्याधु-18 २० पासनम् । ज्ञानाद्यर्थं कियत्कालं, सामाचार्यो दशेत्यमूः ॥ २८ ॥ तृतीयं नवमे पूर्वे, यस्त्वाचारनामकम् । तस्य यद्विंशतितममोघाख्यं प्राभृतं महत् ॥ २९ ॥ तत उद्धृत्य कारुण्यधनैः स्थविरधीधनैः । ओघनियुक्ति-|| रूपाऽल्पग्रन्थे न्यस्ता महार्थभृत् ॥३०॥ पूर्वादिपाठानहोणां, हीनबुद्धिबलायुषाम् । ऐदंयुगीनजीवानामुपकाराय सत्वरम् ॥३१॥ तदर्थज्ञानतत्सम्यगनुष्टानार्थमुत्तमैः। आसन्नीकृत्य दत्तौघसामाचारी भवत्यसौ॥ ३२॥ त्रिभिर्विशेषकम् ॥ एवं पदविभागाख्याप्यात्ता नवमपूर्वतः । उत्तराध्ययनादन्त्या, षट्विंशाच समु दृता ॥ ३३ ॥ ज्ञानमासां हि पूर्वादिपाठसाध्यं चिराद्भवेत् । तदुद्धारात्तु तूर्ण स्यादित्यसौ तदुपक्रमः ॥ ३४ ॥9॥३७३ ॥ अनल्पकालवेद्यस्यायुषः संवर्तनेन यत् । अल्पकालोपभोग्यत्वं, भवेत्सोपक्रमायुषाम् ॥ ३५॥ यथायुष्क पक्रमाख्यः, स कालः परिकीर्तितः। दूरस्थस्यायुरन्तस्य, समीपानयनात्मकः ॥ ३६॥ उपक्रमो भवन
२८
JainEducatioV E
For Private 3 Personal Use Only
dainelibrary.org