________________
लोकप्रकाशे न्यनेकानि, कारयित्वा खसेवकैः । दापयन्त्यन्नपानादि, दीनादीनामनर्गलम् ॥ ९० ॥ तथोक्तं षष्ठाङ्गे–'तए| तीर्थकुतो काललोके
णं कुंभए मिहिलाए रायहाणीए तत्थ तत्थ तहिं तहिं देसे बहुईओ महाणससालाओ करेइ' इत्यादि मल्लय- दानं दीक्षा ३० सर्गे
ध्ययने॥पित्रादेः खजनस्याथ, प्राप्यानुज्ञां कथश्चन । यस्मिन् दिने यतन्ते ते, चारित्राय महाशयाः॥९१॥ ॥४३५॥
तस्मिन् दिने तन्नगरं, ध्वजश्रेण्याचलङ्कृतम् । स्वजनाः कारयन्त्येषां, विष्वक पूर्वोक्तया दिशा ॥९२॥ युग्मम्। तस्मिन्नवसरे प्राग्वच्चतुःषष्टिः सुरेश्वराः।आयान्त्यासनकम्पेन, ज्ञात्वा दीक्षाक्षणं प्रभोः॥९॥ देवानां समुदायेनागच्छता त्रिदिवात्तदा । द्यावाभूम्योर्मध्यमुद्यत्कोट्यर्कमिव दीप्यते ॥ ९४ ॥ कलशांस्तेऽष्टजातीयान् , पूजोपकरणानि च । पृथक् सहस्रमष्टानां, कारयन्त्याभियोगिकैः॥९५॥ इन्द्रवत्कलशानष्टप्रकारान् खजना अपि । शिल्पिभिः कारयन्त्यन्यान्य]पकरणान्यपि ॥९६॥ कलशास्ते मनुष्याणां, दिव्येषु कलशेष्वथ । अनुप्रविष्टेषु भृशं, शोभन्ते दिव्यशक्तितः॥९७॥ ततः सुराहतैस्तीर्थनीरौषधिमृदादिभिः। वासवाः स्वजनाश्चाप्तमभि|षिञ्चति सोत्सवम् ॥ ९८॥ तदा दर्पणभृङ्गाराद्यलङ्कतकराः सुराः । इन्द्राद्याः परिषेवन्ते, प्रोच्चारितजयारवाः ॥ ९९॥ ततश्च गन्धकाषाय्या, रूक्षिताङ्गो जगत्प्रभुः । यथास्थानं परिहितसर्वालङ्कारभासुरः ॥ ३०॥ २५ कल्पद्रुमप्रसूनस्रग्विराजिगलकन्दलः। लक्षार्घ सदशं श्वेतं, परिधत्तेऽम्बरं वरम् ॥१॥ युग्मं ॥ वजनाः कारय- | ॥४३५॥ न्यत्येकां, शिबिकां शिल्पिपुङ्गवैः। विचित्ररचनां भूरिरत्नस्तम्भशताश्चिताम् ॥२॥ तादृश्या खर्गिकृतया, मिश्रा शिबिकया च सा । भृशं विभाति मेधेव, संगता शास्त्रसंविदा॥३॥षष्ठादिना विशिष्टेन, तपसाऽलङ्कतस्ततः।
ceerecedeseeeeeeec
२८
Jain Education
a
l
ForPrivate sPersonal use Only
Hainelibrary.org