________________
लोकप्रकाशे काललोके ३० सर्गे
॥ ४३४ ॥
Jain Educatio
स्वप्नाद्यपेक्षया । अर्हतां स्थापयेन्नाम, पिता भद्रङ्कराक्षरम् ॥ ६४ ॥ पाल्यमानाश्च वर्द्धन्ते, धात्रीभिस्तेऽथ पञ्चभिः । अङ्कादङ्कं संचरन्तः, सह पित्रोर्मनोरथैः || ३५ || कलाहेतोरनारब्धकलाचार्यान्तिका अपि । स्वत एवात्तसकलकलाः संपूर्णचन्द्रवत् ॥ ६६ ॥ विद्यानां पारदृश्वानो, विनाऽभ्यासं वचस्विनः । बाल्येऽपि दक्षस्थविरा, इव प्रोडुद्धबुद्धयः ॥ ६७ ॥ प्राच्याद्भवादनुगतैः, स्नेहवइयैरिवोत्तमैः । मतिश्रुतावधिज्ञानैरमात्यैरिव सेविताः ॥ ६८ ॥ क्रीडापराङ्मुखाः प्रायो, वालचेष्टाविवर्जिताः । जगदुत्कृष्टसौन्दर्य भाग्य सौभाग्य शोभनाः ॥ ६९ ॥ स्वजनानां जनानां च नयनान्ददायिनः । प्रियङ्कराः प्रियालापाः, प्रियाश्च द्विषतामपि ॥ ७० ॥ जितेन्द्रियाः स्थिरात्मानो, यौवनोद्योतिता अपि । अचला अचला एव, महावाताहता अपि ॥ ७१ ॥ स्त्रीपरि ग्रहजय्यानि, चेत्प्राक्कर्माणि जानते । तदा वीवाहमप्यङ्गीकुर्वते ते यथाविधि ॥ ७२ ॥ सह पाणिगृहीतीभिर्विषन्यानपि भुञ्जते । क्षेतुं कर्माणि पन्नीचोपायेनापि रिपुं जयेत् ॥ ७३ ॥ यही रागं दर्शयन्तोऽप्यन्तः शुद्धाः प्रवालवत् । प्राप्तेऽपि चक्रभृद्राज्ये, न व्यासक्ता भवन्ति ते ॥ ७४ ॥ प्रव्रज्यावसरं खस्य, ते ज्ञानेन विदन्त्यथ । तस्मिंश्च समयेऽभ्येत्य, देवा लोकान्तिका अपि ॥ ७५ ॥ नत्वा विज्ञपयन्त्येवं, जय नंद जगद्गुरो ! । त्रैलोक्यस्योपकाराय, धर्मतीर्थं प्रवर्त्तय ॥ ७६ ॥ लौकान्तिकस्वरूपं तु क्षेत्रलोकतो ज्ञेयं ॥ अत्र कल्पसूत्रे श्रीवीरजिनाधिकारे प्रथमं लौकान्तिकदेवागमनं ततो वार्षिकदानमिति क्रमो दृश्यते, षष्ठाङ्गे तु श्रीमल्लिजिनाधिकारे पूर्वं सांवत्सरिकदानं ततो लोकान्तिकदेवागमनमिति क्रमो दृश्यते, श्री आवश्यके तु श्री ऋषभजिनाधिकारे कल्पसूत्र
tional
For Private & Personal Use Only
जिनजन्मनि महः
२०
२५
॥ ४३४ ॥
२८
jainelibrary.org