________________
देवा, इन्द्राः शक्रादयोऽखिलाः । गत्वा नन्दीश्वरद्वीपे, कुर्युरष्टाहिकोत्सवम् ॥ ४९ ॥ यदा च युगपज्जन्म, II यावतामहतां भवेत् । तदा तावन्ति रूपाणि, कृत्वोक्तं सकलं विधिम् ॥ ५० ॥ कुर्वन्ति दिकुमार्याद्याः, सर्वे-19
ऽहंद्भक्तिनिर्भराः। मनःसंकल्पसिद्धीनां, किमशक्यं हि नाकिनाम् ? ॥५१॥ युग्मम् ॥
विज्ञातसुतजन्माईत्पिताऽथ नगरं निजम् । कारयेद्वहिरन्तश्च, दूरिताशेषकश्मलम् ॥ १२॥ सुगन्धिजल-11 संसिक्तापणवीथ्यादिभूमिकम् । तथा त्रिकचतुष्कादौ, लिप्तं पुष्पाद्यलङ्कृतम् ॥ ५३ ॥ स्थाने स्थाने दह्यमान-1 & काकतुण्डादिधूपितम् । अलङ्कृताशेषगेहं, तोरणखस्तिकादिभिः॥५४॥ ध्वजैर्नानाविधैर्वस्त्रविराजनिखिला-18
पणम् । पदे पदे भवद्गीतनटनर्तककौतुकम् ॥ ५५ ॥ कचिद्भवन्मल्लयुद्धं, कचिदारब्धरासकम् । कचिद्विदूषक-18 व्यासकलाविस्मितमानवम् ॥५६॥ वरनाक्रीडिभिः कीर्ण, व्याप्तं वंशानखेलकैः । कथकैश्च कथावीथीव्याक्षिप्तमनुजब्रजम् ॥ ५७॥ निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गकम् । झल्लरीवेणुवीणादिवायैः शब्दमयीकृतम् ॥५८॥ रिक्तकारागृहं मुक्तैस्तस्करद्विपादिभिः। ऋणानि दत्त्वा लोकानां, निःशेषमणीकृतम् ॥ ५९॥ विवृद्धमानोन्मानादिसानन्दनिखिलप्रजम् । उदीयमानधवलमङ्गलं प्रतिमन्दिरम् ॥ ६०॥ प्रतीष्टेष्टानीयमानरत्नाद्युत्सवढौकनम् । नानासत्कारसंतुष्टज्ञातिखजनबान्धवम् ॥ ६१॥ अनेकैः स्वर्णरजतरत्नाम्बरविभूषणैः ।। अनर्गलं दीयमानः, पूरितार्थिमनोरथम् ॥ १२॥ आदित एकादशभिः कुलकम् ॥ अतुच्छोत्सवसच्छायेष्वहस्खेकादशखिति । अतिक्रान्तेष्वथामच्य, स्वजनान् भोजनादिभिः ॥ ६३ ॥ सन्तोष्याथो तत्समक्षं, गुण
Jain Education Inter
For Private & Personal use only
Polimelibrary.org