SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे धृत्वैकयोत्सङ्गे, शक्रस्थाने निषीदति ॥ ३३ ॥ एकया छत्रमाधत्ते, धत्ते द्वाभ्यां च चामरौ । एकया पुरतः जिनजन्मकाललोके शुलं, धृत्वा तिष्ठति भृत्यवत् ॥ ३४ ॥ अथ सौधर्मराजोऽपि, सामग्रीमखिलामपि । प्राग्वद्विधाय कुरुते, विशेष नि महः ३० सर्गे चैकमद्भुतम् ॥ ३५॥ कृत्वा चत्वारि शुक्लोक्षस्वरूपाणि चतुर्दिशम् । तेषां शृङ्गाष्टकान्नीरधाराभिर्गगनावधि ॥३६॥ ऊर्द्धमुत्पत्य संभूय, पतन्तीभिः प्रभूपरि । छन्त्राकारं बिभ्रतीभिर्जिनं शक्रोऽभिषिञ्चति ॥३७॥ युग्मम् ॥स ॥४३३॥ एवं विहिताशेषजन्मस्नात्रविधिस्ततः । प्राग्वदर्हन्तमादाय, पञ्चमूर्तिनिवर्त्तते ॥ ३८॥ युक्तश्चतुर्विधैर्देवैः, कृतप्रौढमहोत्सवैः । जिनं जन्मगृहे नीत्वा, स्थापयेन्मातुरन्तिके ॥ ३९ ॥ हृत्वाऽवस्वापिनी मातुः, प्रतिबिम्ब २० प्रभोश्च तत् । न्यस्यत्युच्छीर्षके क्षौमयुग्मं कुण्डलयुग्मयुक् ॥ ४० ॥ विचित्ररत्नमालाभिः, कृतं श्रीदामकुण्ड-1 | लम् । लम्बयत्यहदुल्लोचे, स्फुरज्झुम्बनकाकृति ॥४१॥ उत्तानशायिनस्तच्च, पश्यन्तः परमेश्वराः । रमन्ते विकसन्नेत्रा, अनुत्तरसुरा इव ॥४२॥ स्वाम्यङ्गुष्ठे क्षुधः शान्त्य, स्थापयत्यमृतं हरिः । मुखे यत्क्षेपतोऽर्हन्तस्तृप्यन्त्यस्तन्यपा अपि ॥४३॥ ततः शक्राज्ञया श्रीदाज्ञापिता जृम्भकामराः । कोटीोत्रिंशतं स्वर्णहिरराण्यानां जिनालये ॥४४॥ निधत्यन्यदप्येवं, भूरि भद्रासनादिकम् । उद्घोषणांततः शक्रः, कारयत्याभियो- २५ |गिकैः ॥४५॥ कुर्वन्ति भगवजन्मनगयां तेऽपि हर्षिताः। विष्वत्रिकचतुष्कादौ, बाढमुद्घोषणामिति ॥४६॥ ॥४३३ ॥ |भो भोश्चतुर्विधा देवाः !, शृण्वन्तु वचनं हरेः । यः प्रभोः प्रभुमातुर्वा, विरूपं चिन्तयिष्यति ॥ ४७ ॥ आर्य-1|| कस्य मञ्जरीवत् , मूर्द्धा तस्य स्फुटिष्यति । आराध्येन विरोधो हि, नचिरादेव नाशयेत् ॥ ४८॥ ततश्चतुर्विधा||२८ Jan Education For Private Personal Use Only linelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy