SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥ ४३१ ॥ Jain Education गच्छति भृत्यवत् ॥ ७८ ॥ तत्पालकविमानं च, रिक्तमेवानुगच्छति । खामिनः पादचारित्वान्नृपानुगगजादिवत् ॥ ७९ ॥ तुष्टैः परिवृतो देवैः, सानन्दः स पुरन्दरः । ययौ मन्दरमौलिस्थे, कानने पाण्डुकाह्वये ॥ ८० ॥ एवं च - ज्ञाता हज्जन्मनेशानखामिना शूलपाणिना । आदिष्टः पूर्ववत्पत्तिप्रष्ठो लघुपराक्रमः ॥ ८१ ॥ सोऽपि घण्टां महाघोष, वादयत्यन्विताह्वयाम् । उदूघोषणां च कुरुते, जिनजन्मोत्सवोचिताम् ॥ ८२ ॥ विमानं पुष्पकं नाम, पुष्पकामरसज्जितम् । आरुह्योत्तरलोकार्द्धपतिर्गच्छति शक्रवत् ॥ ८३ ॥ दाक्षिणात्येन निर्याणमार्गेणोतीर्य सत्वरम् । नन्दीश्वरे रतिकरगिरावीशानदिग्गते ॥ ८४ ॥ संक्षिप्य पुष्पकं स्वर्णमहीधरमुपागतः । शक्रवत्प्रणिपत्यानुशीलति त्रिजगद्गुरुम् ॥ ८५ ॥ एवं शेषा अपि समे, देवराजा जिनेश्वरम् । सभक्ति मन्दरमुपागम्य सम्यगुपासते ॥ ८६ ॥ दश वैमानिका इन्द्रा, भवनेशाश्च विंशतिः । द्वात्रिंशद्व्यन्तरेन्द्रा छौ, सूर्याचन्द्रमसाविति ॥ ८७ ॥ सङ्ख्यातीताः समायान्ति यद्यप्यर्क हिमांशवः । विवक्ष्येते तथापि द्वावत्र जातिव्यपेक्षया ॥८८॥ तथोक्तं श्रीमुनिदेव सूरिकृते श्री शान्तिचरित्रे - " ज्योतिष्क नायकौ पुष्पदन्तौ संख्यातिगाविति । हेमाद्रिमाद्रियन्ते स्म चतुःषष्टिः सुरेश्वराः ॥ ८९ ॥” उत्तराध्ययनप्राकृतवृत्तौ केशीगौतमीयाध्ययने आवश्यकहारिभद्र्यां च श्रीऋषभदेवजन्मोत्सवाधिकारे श्रीसमवायाने द्वात्रिंशे समवाये च व्यन्तराणामिन्द्रत्वाविवक्षया द्वात्रिंशदेवेन्द्रा उक्ताः सन्तीति । सर्वेऽप्यागच्छन्ति मेरुपर्वतं सपरिच्छदाः । विशेषो योऽत्र १ षोडशानां व्यन्तरेन्द्राणां तावतामेव च वानमन्तराणां चेन्द्राणामत्पर्धिकत्वादितोऽविवक्षा तत्र, सार्धंद्विशत्या अभिषेकाणामन्यथा क्षतेः । ional For Private & Personal Use Only जिनजन्म"नि महः २० २५ ॥४३१॥ २७ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy