________________
लोकप्रकाशे जणगि अहिनंदई” इति केशीगौतमीयोत्तराध्ययनप्राकृतवृत्तौ, "इदं हि घटते यस्मागर्भवासदिने मुदा। वन्दि-11तीर्थकरावकाललोके तोऽयं समागत्य, सहाऽऽवाभ्यां सुरेश्वरैः॥१॥” इति श्रीशान्तिचरित्रे श्रीशान्तिनाथमातापितृवचनमित्यादि । तारे स्वप्नाः ३० सर्गे दृश्यते, ततो विस्तरतः प्रथमकल्याणकोत्सवपद्धतिबहुश्रुतेभ्योऽवसेया ॥ तस्मिन्नवसरे वासभवने स्वर्गृहोपमे ।
खाशययोपमशय्यायां, शयिता सा मृगेक्षणा ॥४४॥ समधातुः सुप्रसन्नचित्ता स्वमांश्चतुर्दश। निशीथे ॥४२६॥
गर्भमायाति, जिने साक्षादिवेक्षते ॥४५॥ गज तत्र चतुर्दन्तं, शुभ्रमैरावणोपमम् । शुभ्रं दान्तं दीप्रदन्तं १, वृषं पिण्डमिव त्विषाम् २॥ ४६॥ तीक्ष्णदंष्ट्र लोलनेत्रं, हर्यक्षं शूरमुज्वलम् ३ । देव्याः श्रियोऽभिषेकं २० च, क्रियमाणं दिशां गजैः ४ ॥४७॥ सौरभाकृष्टमधुपां, नानापुष्पमयी स्रजम् ५। पूर्ण चन्द्रं नवनीतमिवोन्नीतं सुधाम्बुधेः ६॥४८॥ सहस्रकिरणं लोकलोचनालोकनौषधम् ७ । शुभ्रमभ्रंलिहं कम्पं, हर्यक्षात | महाध्वजम् ८॥४९॥ कलशं जलसंपूर्ण, रौप्यं पद्मप्रतिष्ठितम् ९। पूर्ण पद्मसरः पद्मप्रकरालङ्कृतोदकम् १०॥५०॥ | वियचुम्बिचलल्लोलकल्लोल क्षीरसागरम् ११। दीप्यमानं विमानं च, दिव्यतूर्यत्रिकाश्चितम् १२॥५१॥अनय॑नाना-2 रत्नाना, निकर मन्दरोच्छ्रितम् १३।निर्दूममुज्ज्वलज्वालं,घृतसिक्तं महानलम् १४॥५२॥श्रेयस्करान् महास्वप्नान् , २५ सुखदान कीर्तनादपि । निरीक्ष्यैतान् मृगाक्षी सा, भृशं प्रमुदिताऽभवत् ॥ ५३ ॥ निर्गत्य नरकाद्यस्याः, ४२६॥ कुक्षावेति जगत्पतिः । स्वभावात्सा विमानस्य, स्थाने भवनमीक्षते ॥५४॥ सार्वभौमस्य मातापि, स्वनानेतान्निरीक्षते । किंतु किंचिन्यूनकान्तीनहन्मातुरपेक्षया ॥ ५५ ॥ तथा चोक्तं-"चतुर्दशाप्यमून् स्वमान् , या| २८
For Private Personal Use Only
N
in Education
ainelibrary.org