SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ | वैमानिकनाकिनः । प्राग्निबद्धायुषञ्चाधः, शैलावध्येव नारकाः ॥ ३३ ॥ तथोक्तं संग्रहण्यां- "सुरनेरइएहिं चिअ हवंति हरिअरिहचक्किबलदेवा । चडविहसुर चक्किवला वैमाणिअ हुंति हरिअरिहा ॥ १ ॥” वसुदेवचरिते तु नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमैरवतक्षेत्रेऽस्यामवसर्पिण्यां जिन उक्त इति ज्ञेयं ॥ तेजोऽभिवर्द्धते तेषां देवानां च्यवनावधि । न प्रादुष्ष्यन्ति चिह्नानि, च्यवनस्यान्यदेववत् ॥ ३४ ॥ अन्येषामपि विज्ञेयमेतदन्त्यशरीरिणाम् । तेऽन्यव्यपेक्षया खल्पपीडाः स्युर्नारिका अपि ॥ ३५ ॥ ततश्च्युत्वा कर्मभूमी, सज्जातिकुलशालिनः । क्षत्रियस्योच्चगोत्रस्य, प्राज्यराज्यर्द्धिराजिनः || ३६ || उत्कृष्टभागधेयस्य, गुणाढ्यस्य महीपतेः । पत्याः कुक्षौ सुशीलाया, गर्भत्वेनोद्भवन्ति ते ॥ ३७ ॥ युग्मम् ॥ खर्गाद्वा नरकाद्वा ये, यस्मादायान्ति तीर्थपाः । ज्ञानत्रयं ते तत्रत्यं विभ्रते गर्भगा अपि ॥ ३८ ॥ जानन्त्येष्यदतीतं च, च्यवनं तत्क्षणे तु न । गर्भोत्पत्तिक्षणेऽप्येषां स्यादेवं महिमोदयः ॥ ३९ ॥ अशिवोपद्रवादीनां भवत्युपशमः क्षितौ । नारका अपि मोदन्ते, क्षणं प्राप्तसुखोदयाः ॥ ४० ॥ उदयाभिमुखस्तीर्थङ्करार्कः समभूदिति । ज्ञात्वाऽऽसनप्रकम्पेन, मुदिता नाकिनायकाः ॥ ४१ ॥ सिंहासनात्समुत्थाय, विनयात्यक्तपादुकाः । पदान्यागत्य सप्ताष्टौ श्रीजिनाभिमुखं रयात् ॥ ४२ ॥ पञ्चाङ्गप्रणिपातेन, प्रणम्य जगदीश्वरान् । घटिताञ्जलयः कुर्युः, स्तुतिं शक्रस्तवेन ते ॥ ४३ ॥ अत्र - "सकस्स आसणं चलिअं, सिग्धं आगमणं भणइ यावत् तव पुत्तो पढमधम्मचक्कवही भविस्सति, केइ भणति-बत्तीसंपि इंदा आगंतूण वागरिंति,” इत्यावश्यकहारिभद्यां श्री ऋषभगर्भावताराधिकारे, "सक्क्स्स य आसणकंपो यावत् वाणारसीमागंतूण भयवतो Jain Educationational For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy