SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेविंशत्या पतिभिश्चैतत्तपो भवति पूरितम् । उपवासानां चत्वारि, शतानीह भवन्ति तत् ॥ २२॥ एवं | तुर्यारके काललोक शक्त्यनुसारेण, प्राज्ञैः पष्ठाष्टमादिभिः । मासक्षपणपर्यन्तैस्तप एतद्विधीयते ॥ २३ ॥ पञ्चशक्रस्तवपाठोत्कृष्टाविंशतिस्था३० सर्गे या चैत्य वन्दना । साऽवश्यं विधिना कार्या, तपस्यत्रोपवैणवम् ॥ २४ ॥ एकैकस्यामत्र पडावेकैकेन दिनेन च । कानि क्रमेणाराधयेत्या , स्थानकानीति विंशतिम् ॥२५॥ आये नमोऽहंदुद्भ्य इति, द्विसहस्रीं जपेदिने । अर्हद्भक्तिं ।। १५ ॥४२५॥ विशेषेण, कुर्वीत स्तवनादिभिः॥२६॥रागद्वेषादयो दोषा, वर्जनीया विशेषतः। तपोदिने जपेन्मौनी, वक्ष्यमाणपदानि च ॥ २७॥ साम्प्रतीतानि जापपदानि चैवं-अरिहंत १ सिद्ध २ पवयण ३ आयरिया ४ थेर ५ वायगा ६ साह ७। नाणं ८ देसण ९ विणया १० चारित्तं ११ बंभवयधारी १२॥१॥ किरियाणं च १३ नमो तह तवस्स १४ सिरिगोयमस्स १५ य जिणाणं १६ । चारित्तं १७ नाण १८ सुआ १९ तित्थं २० इअ वीस जावपया |॥२॥" अत्र सर्वत्रापि नमो अरिहंताणं नमो सिद्धाणं नमोपवयणस्स इत्यादिपाठक्रमो ज्ञेयः॥केचिच्चैकैकया पङया, स्थानमेकैकमेव हि। आराधयन्ति विंशत्या, पङ्किभिस्तानि विंशतिम्॥२८॥उद्यापनादिविधिस्तु संप्रदायादवसेयः॥ तपोऽशक्तः पुनः स्थानमेकं द्वे सकलानि वा। यथाशक्ति स्फुरद्भक्तिः, सेवेत श्रेणिकादिवत्॥२९॥ एवं साधुःश्रावको वा, साध्वी वाभाविकापि वा । अमून्याराधयन् स्थानान्यामोति जिनसंपदम् ॥ ३० ॥ तीर्थकृन्नामकमैतद्वद्यते | ॥४२५॥ जिनपुङ्गवैः। विश्वोपकारैरग्लान्या, धर्मार्थकथनादिभिः॥३१॥तथाहुरावश्यकनियुक्तिकृतः-"तं च कहं वेइज्जइ 18 अगिलाए धम्मदेसणाई हिं । बज्झइ तं तु भयवओ तइयभवोसक्कइत्ताणं ॥ ३२ ॥” अथार्जितात्पदाः स्युस्ते || Jain Education anal For Private & Personel Use Only ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy