SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कादश निरूपिताः। तन्नाम १ स्थापना २ कालौ, द्रव्या ३ द्धा ४ संज्ञकौ च तौ ॥९३ ॥ यथाऽऽयुष्को- परापरत्वे कालनिरूपक्रमाख्यौ ६, देश ७ काला ८ भिधौ च तौ । प्रमाण ९ वर्ण १० नामानौ, भाव ११ कालश्च ते स्मृताः कालनिक्षेपणे ॥ ९४ ॥ सचेतनाचेतनयोर्द्रव्ययोर्यद्विधीयते । कालेत्याख्या स्थापना वा, तौ नामस्थापनाभिधौ ॥ ९५॥ पाः ११ द्रव्यमेव द्रव्यकालः, सचेतनमचेतनम् । कालोत्थानां वर्तनादिपर्यायाणामभेदतः ॥ ९६ ॥ सचित्ता॥३७२॥ चित्तद्रव्याणां, सादिसान्तादिभेदजा । स्थितिश्चतुर्विधा यद्वा, द्रव्यकालः प्रकीर्त्यते ॥९७ ॥ सचेतनस्य द्रव्यस्य, सादिः सान्ता स्थितिभवेत् । सुरनारकमादिपर्यायाणामपेक्षया ॥ ९८॥ सिद्धाः सिद्धत्वमाश्रित्य, साद्यनन्तां स्थितिं श्रिताः । भव्या भव्यत्वमाश्रित्यानादिसान्तां गताः स्थितिम् ॥ ९९ ॥ जीवो मोक्षस्य योग्यो हि, भव्य इत्युच्यते श्रुते । मोक्षं प्राप्तस्तु नो भव्यो, नाप्यभव्य इतीर्यते ॥ १०॥ यदक्तं-'सिद्धे नो भवे नो अभवे' इति । अभव्याश्चाभव्यतयाऽनाद्यनन्तस्थितौ स्थिताः । द्रव्यस्येति सचित्तस्य, स्थितिरुक्ता चतुर्विधा ॥१॥ द्विप्रदेशादयः स्कन्धाः, स्युः सान्ताः सादयोऽपि च । उत्कर्ष-18 तोऽप्यसंख्येयकालस्थितिजुषो हि ते ॥२॥ साधनन्ताऽनागताद्धाऽतीता सान्ता निरादिका। अनाद्यनन्ताश्वाकाशधर्माधर्मादयो मताः ॥ ३ ॥ अचेतनस्य द्रव्यस्य, चतुर्द्धति स्मृता स्थितिः । एवमुक्त्वा द्रव्यकालमद्धा- ३७२॥ कालमथ वे॥४॥ सूर्यादिक्रियया व्यक्तीकृतो नृक्षेत्रगोचरः। गोदोहादिक्रियानिळपेक्षोद्धाकाल उच्यते ॥५॥ तथाहि-यावत्क्षेत्रं खकिरणैश्चरन्नुद्दयोतयेद्रविः । दिवसस्तावति क्षेत्रे, परतो रजनी भवेत् ॥ ६॥ एवं|| २८ Jnin Educati o nal For Private Personel Use Only Trainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy