________________
लोकप्रकाशे दिदानमङ्गसंवाहनादि च ॥ १३ ॥ तथोक्तं प्रश्नव्याकरणाङ्गे-"केरिसए पुण आराहए वयमिणं ?, जे से उव- तुर्यारके
साहिभत्तपाणसंगहदाणकुसले, अचंतबालदुब्बलवुडखवगपवत्तिआयरियउवज्झायसाहम्मियतवस्सीकुलगणसंघ-1|विंशतिस्था३० सर्गे
चेइयडे य णिजरही वेयावच्चं अणिस्सियं दसविहं बहुविहं करेइ.” अत्र श्रीजिनप्रतिमाया अन्नोपधिदानाङ्गा- नकानि
संवाहनाद्यसंभवाच्चैत्यस्य किं चैयावृत्त्यमिति यत्कश्चिच्चैत्यापलापी गुरुको शङ्करते तत्र 'जक्खा ह वेयावडियं ॥४२४॥ करेंति, तम्हा उ एए निहया कुमारा' इत्युत्तराध्ययनोक्तहरिकेशिमहर्षिवचनात् अवज्ञानिवारणादेरपि वैया-1
वृत्त्यत्वमित्यादि युक्त्या समाधेयं १६॥ समाधिः स्यात्सप्तदशं, स्थानं दुर्ध्यानवर्जनम् । चित्तस्वास्थ्योत्पादन वा, गुर्वादेविनयादिभिः ॥१४॥ अनाद्यः पक्ष आवश्यकवृत्तौ, द्वितीयस्तु ज्ञाताधर्मकथाङ्गमल्यध्ययनवृत्तौ १७॥ अष्टादशमपूर्वस्य, ज्ञानस्य ग्रहणादरः १८ । एकोनविंशतितमं, श्रुतस्य बहुमाननम् १९॥ १५ ॥ स्थानमन्त्यं । प्रवचनप्रभावनमिहोदितम् । तत्कुर्यात् श्रुतवान् धर्मकथादिगुणवांस्तथा ॥१६॥ तथाह:-"सम्मइंसणजुत्तो सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिट्टो निद्दिट्टो अट्टहा सुत्ते ॥ १७ ॥ पावयणी १ धम्मकही| २ वाई ३ नेमित्तिओ ४ तवस्सी य ५। विजासिद्धो ७ य कई ८ अटेव पभावगा भणिया ॥१॥” एषु द्वित्रादिभिः स्थानः, सर्वैर्वा सेवितै शम् । जिननामार्जयेन्मर्त्यः, पुमान स्त्री वा नपुंसकम् ॥१८॥ तथाः २५ |श्रीभद्रबाहुखामिपादाः-"नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्न-IS|॥४२४॥ यरएहिं ॥ १९॥” नियमान्मनुष्यगतौ बद्ध्यते, कस्तस्यां बनातीत्याशङ्ख्याह-स्त्री पुरुष इतरो वेति-नपुंसकम् । | २७
Jain Education
L
o nal
For Private Personel Use Only
Mainelibrary.org