SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वर्णनं लोकप्रकाश भूरिफलप्रदा ॥४९॥ प्रायो विड्वरदुर्भिक्षे, नेतयो न न तस्कराः। रोगशोकवियोगाधिदुःखदौःस्थ्यादि चाल्प प तीयारककाललोके कम् ॥ ५० ॥ न्यायानुल्लंघिनो लोकाः, पुरुषायुषजीविनः । राजानः श्रावकाः प्रायो, धार्मिका न्यायतत्पराः २९ सर्गे ॥५१॥ तस्मिन् कालेऽनुक्रमेण, स्युस्त्रयोविंशतिर्जिनाः । एकादश चक्रभृतः, शाह्मिणः सीरिणो नव ॥५२॥ एवं च-एकस्यामवसर्पिण्यां, स्युश्चतुर्विंशतिर्जिनाः । चक्रभृतो (चक्रिणो) द्वादश नव, केशवा नव सीरिणः | ॥४२३॥ ॥ ५३॥ चतुष्पञ्चाशदित्येवं, भवन्ति पुरुषोत्तमाः। स्युत्रिषष्टिरमी युक्ता, नवभिः प्रतिविष्णुभिः ॥ ५४॥ नवभिर्नारदैर्युक्तास्ते भवन्ति द्विसप्ततिः। तथैकादशरुद्रायाः, स्युख्यशीतिः समुचिताः ॥ ५५ ॥ चतुर्धेति वा । पश्चधा वाऽथ षोढाऽथवा सप्तधा विश्रुताः स्युः पुमांसः। जिनाश्चक्रिणः केशवाः सीरिणस्तद्विपक्षास्तथा नारदाः किंच रुद्राः॥५६॥ (भुजङ्ग) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्वाद्भुते त्रिंशतकोनेन प्रमितः समाप्तिमगमत्सों निसर्गाज्वलः ॥५७॥ ผู้ดเด้น เราจะเห็นได้ทั่วไปั้นไว้ทั้งสังเ% ทั้งเนชั่วเว้ใน on ॥ इति श्रीलोकप्रकाशे एकोनविंशत्तमः सर्गः समाप्तः॥ ComparePHererepsargemergeReMEMAIIMPREHERRIORAKHPPS ॥४२३॥ Jain Education a l For Private Personal Use Only nelibrary.org -
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy