SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विधम् । संस्थाप्य द्वादशाङ्गी चाप्य तीर्थं प्रवर्तयेत् ॥ ३३ ॥ एवं कृत्वा मोक्षमार्ग, वहमानं स सिद्ध्यति । एकोननवतिपक्षावशेषेऽरे तृतीयके ॥३४॥ एकोननवतिपक्षः, समाप्तेऽरे तृतीयके । दुष्षमसुषमाभिख्योऽरक-18 स्तुर्यः प्रवर्तते ॥३५॥ एतसिंश्वारके भूमि नावृक्षाद्यलङ्कृता । स्यात्कृत्रिमतृणाढ्यापि, कृष्यादीनां प्रवृत्तितः on ३६ ॥ कल्पवृक्षादिरहितं, स्वरूपं पूर्ववर्णितम् । अत्रापि स्यादनन्तघ्नहीनवर्णादिपर्यवम् ॥ ३७॥ अत्र चादौ मनुष्याः स्युर्धनुःपञ्चशतोच्छ्रिताः। पूर्वकोट्यन्तर्मुहर्तोत्कृष्टाल्पिष्टायुषस्तथा ॥ ३८॥ अग्निसंपकनानान्नघृतदुधादिभोजनाः । नित्यमाहारार्थिनः स्युरेकत्राप्यहि चासकृत् ॥ ३९ ॥ पुत्रपौत्रदुहिनादिपरिवारा महर्द्धयः। प्रमदापत्यमित्रादिस्नेहाक्ता जितशत्रवः॥४०॥ स्तन्यपानादिभिभूयःकालपालितबालकाः। वर्षक्रमाव्यक्तवाक्यगतिचातुर्ययौवनाः॥४१॥ राजानो मन्त्रिसामन्तश्रेष्ठिसेनापतीश्वराः । केचित्केचिच्चाल्पधनाः, प्रेष्याः कमेंकृतोऽपि च ॥४२॥ एवं प्राक्कृतकर्मानुसारेण प्राप्तवैभवाः । केचिन्मिथ्यादृशः केचिद्भद्रका मिश्रदृष्टयः॥४३॥ केचित्प्रपन्नसम्यक्त्वा, देशचारित्रिणः परे । केचिचारित्रिणो यान्ति, पञ्चखपि गतिष्वमी ॥४४॥ मेघाश्चतुर्वि-| धास्ते च, पुष्करावर्त्तसंज्ञक तथा प्रद्युम्नजीमूतौ, झिमिकाख्यस्तुरीयकः॥४५॥ तत्राद्यस्यैकया वृष्ट्या, सुलिर रसभाविता। भवत्यन्दायुतं भूमिर्धान्याधुत्पादनक्षमा ॥४६॥ द्वितीयस्यैकदृष्ट्या भूर्भाव्यतेऽन्दसहस्रकम् । वृष्टेः लेहस्तृतीयस्य, दशान्दानि भवेद्धवि ॥४७॥ निरन्तरं प्रवृत्ताभिस्तरीयस्य च वृष्टिभिः। भूयसीभिवषेमेक, स्नेहस्तिष्ठति वा न वा ॥ ४८ ॥ तत्र तुर्यारकाम्भोदा, उत्तमाः कालवर्षिणः । स्युः लिग्धाः सरसा भूमिस्ततो १४ लो. प्र. ७२ Jain Education anal For Private Personel Use Only linelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy