________________
लोकप्रकाशे भगवतस्तस्य, पाणिग्रहमहोत्सवम् । कुर्याद्राज्याभिषेकं च, स्वयमागत्य वासवः ॥ २९ ॥ नवयोजनविस्तीर्णी, तृतीयारककाललोकेद्वादशयोजनायताम् । शक्रः सुवर्णप्राकारां, माणिक्यकपिशीर्षकाम् ॥ २१॥ धनधान्यसमाकीर्णोत्तुङ्गप्रासाद- वर्णनं २९ सर्गे बन्धुराम् । निर्माय राजधानी द्राक, जगन्नाथाय ढोकयेत् ॥ २२ ॥ युग्मं ॥ ततोऽसौ प्रथमो राजा, राजनीति
समर्थयेत् । तथा वर्णविभागांश्च, चतुरश्चतुराशयः॥२३॥ गोतुरङ्गगजादीनां, ग्रहं दमनशिक्षणे । युद्धशस्त्र॥४२२॥
प्रयोगादीन् , नीतीः सामादिका अपि ॥ २४ ॥ युग्मं ॥ काश्चित्पुनः समुत्पन्ने, प्रथमे चक्रवर्तिनि । निर्माणवकाद्दण्डनीतयः स्युः परिस्फुटाः ॥ २५ ॥ भगिनीपरिभोगादीन्, व्यवहारांश्च युग्मिनाम् । निवर्तयन्सोऽन्यगोत्रजातोद्वाहादि दर्शयेत् ॥ २६ ॥ दशानामपि वर्षाणां, याम्यस्यार्द्धस्य मध्यमे । खण्डे प्रथमतीर्थेशो, व्यवस्थामिति दर्शयेत् ॥ २७॥ पञ्चस्वन्येषु खण्डेषु, तां जातिस्मरणादिभाक् । क्षेत्राधिष्ठाता देवो वा, लोकनीतिं प्रवर्तयेत् ॥ २८ ॥ काश्चित्तु कालमाहात्म्यात्प्रवर्त्तन्ते स्वयं ततः। संप्रत्यपि युवा वेत्ति, यथा बह्वप्यशिक्षितम् ॥ २९ ॥ तथाहुरस्मद्गुरुपादसमुचिते श्रीहीरप्रश्नोत्तरे श्रीजगद्गुरवः-"अत्रोत्तरभरतार्द्धऽपि जातिस्मरणादिभाक क्षेत्राधिष्ठायकदेवो वा कश्चित्तत्र नीतिप्रणेता, कालानुभावतःखतो वा कियन्नैपुण्यं जायते” इति॥ जायतेऽस्मिन्नवसरे, प्रथमश्चक्रवर्त्यपि । न्यायमार्ग दृढीकुर्यात्, स च षट्खण्डसाधकः॥ ३०॥ एवं कृत्वा स भगवान् , व्यवस्थासुस्थितं जगत् । वितीर्य वार्षिकं दानं, चारित्रं प्रतिपद्यते ॥ ३१॥ स प्राप्य केवलज्ञानं, देवमानवपर्षदि । दिशति द्विविधं धर्म, यतिश्राद्धजनोचितम् ॥ ३२ ॥ ततो गणधरान् गच्छांस्तथा सङ्घ चतु- २८
॥४२२॥
Jain Education
For Private Personal use only
M
inelibrary.org