SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके २९ सर्गे ॥ ४२१ ॥ Jain Education स्त्रिंशदक्षराणि, किंचित्समधिकानि च ॥ ८८ ॥ आद्यसंहननाः प्राग्वदाद्यसंस्थानशालिनः । कासजृम्भादिभिर्मृत्वैतेऽपि यान्ति ध्रुवं दिवम् ॥ ८९ ॥ तृतीयेऽस्य त्रिभागे तु समतिक्रामति क्रमात् । षोढा संहननानि | स्युः, संस्थानान्यपि देहिनाम् ॥ ९० ॥ धनुः शतानि भूयांसि, प्रथमं तुच्छ्रिताः जनाः । असंख्यान्दसहस्रायुर्भुतः | स्वर्गतिगामिनः ॥ ९९ ॥ कालक्रमेण पर्यन्ते, हीयमानोच्छ्रयायुषः । अल्पान्तराशनाः प्रेमरागद्वेषस्मयाधिकाः ॥ ९२ ॥ प्राक्तनापेक्षया भूरिकालपालित बालकाः । यथार्ह यान्ति गतिषु चतसृष्वपि ते मृताः ॥ ९३ ॥ संख्ये यान्दसहस्राणि जघन्यं चायुरङ्गिनाम् । उत्कृष्टमत्रा संख्याब्दसहस्रप्रमितं मतम् ॥ ९४ ॥ आयुर्देहोच्छ्रयाहाराअन्तरस्य प्राग् यथाऽभवत् । नियता हानिरत्रांशे, चैषा न नियता तथा ॥ ९५ ॥ यथावारकयोराद्यद्वितीययोः क्रमाद् हसेत् । क्रोशो दिनं च पल्यं चोच्छ्रयाहारान्तरायुषाम् ॥ ९६ ॥ द्वयोस्त्रिभागयोस्तद्वद्धीयते तच्छनैः शनैः । तृतीये तु त्रिभागेऽस्मिन्न नैयत्येन हीयते ॥ ९७ ॥ इदमेवारकस्यास्य, त्र्यंशक्लृप्तौ प्रयोजनम् । पूर्वैः संभावितं भागश्चायमस्य पृथक् ततः ॥ ९८ ॥ कल्पवृक्षा अपि तदा, स्युः क्रमाद् दृढमुष्टयः । लोभार्त्ता इव सूर्खाणां वार्त्तव विरसा क्षितिः ॥ ९९ ॥ ततस्ते सततं वृक्षफलौषध्यादिभोजिनः । तत्संग्रहममत्वाभिनिविष्टा विवदन्त्यपि ॥ १०० ॥ पल्याष्टमांशे शेषे स्युरस्मिन् कुलकरा वराः । प्रकाशांशा इवासन्नोदयाद्यजिन भाखतः ॥ १ ॥ रागद्वेषाभिवृद्ध्याऽत्र, नीतिमार्गातिपातिनाम् । शिक्षणाय कुलकरकृताः स्युर्दण्डनीतयः ॥ २ ॥ सैको ननवतिपक्षे, शेषेऽस्य त्रुटिताङ्गके । उदेत्यादिमतीर्थेशो, जगच्चक्षुरिवोत्तमः ॥ ३ ॥ लोकानामुपकाराय, व्यव For Private & Personal Use Only तृतीयारक वर्णनं २० २५ ॥ ४२१ ॥ २८ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy