________________
वनवृक्षाद्यलङ्कृतम् । दशानां खर्दुमाणां च, प्रथमं प्रथमारके ॥ ७३ ॥ अविच्छिन्नं तत्रापि, निाशेषमनुवर्त्तते ।। किंचानन्तगुणन्यूनं, वर्णगन्धादिपर्यवैः ॥७४॥ अनन्तगुणहानिः स्यादारभ्य प्रथमक्षणात् । वर्णायुरुचतादीनां, प्राग्वदत्राप्यनुक्षणम् ॥ ७९ ॥ अत्रादौ युग्मिनां देहो, भवेत्क्रोशद्वयोच्छ्रितः । पल्योपमद्वयं चायुः, प्रहीयेते
च ते क्रमात् ।। ७६ ॥ ततोऽन्ते क्रोशमानं स्याद्वपुः पल्यं च जीवितम् । एतावदेव प्रथम, तृतीयेऽप्यरके भवेत् &॥ ७७ ॥ द्वितीयस्यारकस्यादौ, विभ्रते भृशमुच्छ्रिताः । अष्टाविंशतियुक् पृष्ठकरंडकशतं जनाः ॥७८॥ देहहा- ५
क्रमात् हानिर्भवेत्ततः । स्युर्यावन्त्यरकस्यादौ, पर्यन्ते स्यात्तदर्द्धकम् ॥७९॥ | एवं द्वितीयेऽप्यरके, क्रमासंपूर्णतां गते । अरस्तृतीयः सुषमदुष्षमाख्यः प्रवर्त्तते ॥ ८० ॥ अन्धिकोटाकोटियुग्मं, तस्य मानं यदीरितम् । क्रियन्तेऽकास्त्रयस्तस्य, प्रथमो मध्यमोऽन्तिमः॥८१॥ एकैकस्य विभागस्य, मानमेवं भवेदिह । षट्पष्टिकोटिलक्षाणि, तावत्कोटिसहस्रकाः॥ ८२॥ षट् शतानि च कोटीनां, षट्षष्टिकोटयोऽपि च । लक्षाः पटषष्टिरब्धीनां षट्षष्टिश्च सहस्रकाः ॥८३॥ षट्शती च सषट्पष्टिो तृतीयलवी तथा। एकस्य वार्द्धरित्येवं, भाव्यं गणितकोविदः॥४४॥६६६६६६६६६६६६६६६६३ इत्यङ्कस्थापना ॥ तृतीयभाग-1 योरस्यारकस्यायद्वितीययोः । कल्पवृक्षादिकं सर्व, पूर्वोक्तमनुवर्तते ॥ ८५ ॥ एकक्रोशोच्छ्रिता आदावेक-131 पल्योपमायुषः । जनाश्चतुःषष्टिपृष्ठकरण्डकयुताङ्गकाः ॥ ८६ ॥ अहोरातानिहैकोनाशीतिं रक्षन्ति तेऽङ्गजान् । अवस्थाः प्राग्वदनापि, सप्त तन्मानमुच्यते ॥ ८७॥ युग्मं ॥ एकादश दिनाः सप्तदश घट्यः पलाष्टकम् । चतु- १४
Join Education
nal
For Private & Personal Use Only
Mainelibrary.org