SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके २९ सर्गे ॥४२०॥ अनंतेहिं आउअपज्जवेहिं अनंतगुणपरिहाणीए परिहायमाणे २” इति ॥ एवं चाधारकस्यादौ, त्रिक्रोशप्रमितं द्वितीयारकवपुः । त्रिपल्य प्रमितं चायुर्युग्मिनां प्राग् यदीरितम् ॥ ५९ ॥ तद्धीयमानं क्रमेणाधारकान्ते तु युग्मिनाम् । स्यादू विक्रोशोधमङ्गं द्विपत्यमानं च जीवितम् ॥ ६० ॥ वर्णनं १५ एवं दशखपि क्षेत्रेष्वर के प्रथमे गते। द्वैतीथीको रकस्तेषु, सुषमाख्यः प्रवर्त्तते ॥ ६१ ॥ तस्मिन् कालेऽपि मनुजाः, पूर्ववद्युग्मिनोऽथ ते । अनन्तगुणहीनाः स्युः पूर्वेभ्यो गुणलक्षणैः ॥ ६२ ॥ पृथ्वीपुष्पफलाहारास्तेऽहोरात्रद्वयान्तरे । काङ्क्षन्ति पुनराहारं, बदरीफलमात्रकम् ॥ ६३ ॥ चतुष्षष्टिं दिनान्येते, कुर्वतेऽपत्यपालनम् । अवस्थाः प्राग्वदत्रापि, भाव्याः सप्त यथाक्रमम् ॥ ६४ ॥ चतुष्षष्टिरहोरात्रा, हियन्ते यदि सप्तभिः । एकैकस्या अवस्थायास्तदा कालो भवत्ययम् ॥ ६५ ॥ दिनानि नव घट्योऽष्टौ चतुस्त्रिंशत्पलानि च । अक्षराणि सप्तदश, किंचित्समधिकानि च ॥ ६६ ॥ यत्पूर्वेभ्योऽधिकोऽपत्यपालने काल ईरितः । तदुत्थानबलादीनामनन्तगुणहानितः ॥ ६७ ॥ पूर्वकालापेक्षयाऽत्र, भूयसाऽनेहसा भवेत् । बालानां व्यक्तता भाव्यमेवमग्रेऽपि धीधनैः ॥ ६८ ॥ पूर्वोक्तषट्प्रकारास्तु, भवन्त्यत्र न मानवाः । तादृक्कालानुभावेन, वक्ष्यमाणा भवन्ति च ॥ ६९ ॥ एका: १ प्रचुरजङ्घाश्च २, कुसुमाख्या ३ स्तदा भुवि । तथा सुशमना ४एव, मनुष्याः स्युचतुर्विधाः ||१०|| रूढाः शब्दा अमी प्राग्वत्, जनानां जातिवाचकाः । अन्वर्थजिज्ञासायां तु, सोऽपि भाव्या क्रमादिति ॥ ७१ ॥ एकाः श्रेष्ठाः पुष्टजङ्घतया प्रचुरजङ्घकाः । कुसुमाः पुष्पमृदवः, सम्यकशान्तियुजोऽन्तिमाः ॥ ७२ ॥ भूमेः खरूपं यत्प्रोक्तं, Jain Educationational For Private & Personal Use Only २० २५ ॥४२०॥ २७ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy