SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नन्तकालात्मको भवेत् ॥ ४९ ॥ हीयन्तेऽनुक्षणं वर्णाशास्तु यद्यप्यनन्तशः। तथापि कालोऽत्रैकावसर्पिण्या: त्मक एव हि ॥५०॥ तद्दाष्टान्तिकदृष्टान्तवैषम्यं चिन्त्यमत्र न । एवं पीतादिवर्णेषु, गन्धादिष्वपि भावना ॥५१॥ एवं च द्रव्याणामानन्त्यात्प्रतिद्रव्यमेकैकांशहानिरिति यत्केचिदनन्तगुणहानि समर्थयन्ति तदपास्तं द्रष्टव्यं । ननूक्ताःक्षीयमाणा ये, देहोचत्वस्य पर्यवाः। एकस्यादिखप्रतरावगाहन्यूनतात्मकाः॥५२॥ असंख्या एव ते यस्मात्रिकोशवपुषापि हि । वगाह्यन्ते खप्रतरा, असंख्या एव नाधिकाः ॥ ५३॥ अनन्तगुणहानिस्तत्क- ५ थमेतेषु संभवेत् ? । अत्र ब्रूमः समाधानं, यदि शुश्रूष्यते त्वया ॥५४॥ देहस्थानां खप्रतरावगाहकारिणामिह। पुद्गलानामनन्तानां, हानि यात्र धीधनैः ॥५५॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ-"प्रथमारके प्रथमसमयो-18 त्पन्नानामुत्कृष्टं शरीरोचत्वं भवति, ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभःप्रतरावगाहित्वलक्षणपर्यवाणां हानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यं, आधारहानावाधेयहानेरावश्यकत्वादिति, तेनोचत्वपर्याया-18 णामनन्तत्वं सिद्धं, नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वादिति” पर्याया आयुषोऽप्येकट्यादिक्षणोनता-18| १० त्मकाः । असंख्येया एव तेऽपि, स्युस्लिपल्यायुषोऽपि हि ॥५६॥ किंत्वेकादिक्षणोनेषु, स्थितिस्थानेषु तेष्विह ।। प्रत्येकं तद्धेतुकर्मप्रदेशाः स्युरनन्तशः ॥ ५७ ॥ तेऽप्यायुःपर्यवा एव, हेतौ कार्योपचारतः । एवं भाव्यायुषोऽ-II नन्तगुणहानिः प्रतिक्षणम् ॥ ५८ ॥ अत एव श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रेऽभिहितं-'अणंतेहिं उच्चत्तपज्जवेहिं ।। १३ Jain Educa t ional For Private & Personal Use Only Www.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy