SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ "केचिच सुगादानेऽपि-सम्यक्त्वग्रहणेऽपि योग्या भवन्ती"ति,, एवं चात्र सप्तसप्तकव्यतिक्रमे सम्यक्त्वयो४ ग्यतोक्ता, प्रज्ञापनाविशेषपदवृत्तौ च उत्कृष्टस्थितिमनुष्य सूत्रे 'दो नाणा दो अन्नाणा' इति उत्कृष्टस्थितिका मनुष्यास्त्रिपल्योपमायुषस्तेषां तावद् अज्ञाने नियमेन, यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बद्धायुषस्तदा सम्यक्त्वलाभाद् द्वे ज्ञाने लभ्येते, अवधिविभङ्गौ चासंख्येयवर्षायुषां न स्त" इति, "तत्रोत्सर्पिण्यामवसर्पिण्यां च प्रत्येक विधेऽपि कालविभागे सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः प्रतिपत्तिः संभवतीति प्रतिपद्यमानकस्संभवति, स च प्रतिपद्यमानकस्सुषमदुष्षमादिषु देशन्यूनकोट्यायुश्शेष एवं प्रतिपद्यते, नाधिकायुश्शेष” इत्यावश्यकमलयगिरिवृत्ती, तदन्न मतत्रये तत्त्वं सर्वविद्वेयमिति ज्ञेयं, असंख्यायुस्तियक्षु तु जन्मतोऽपि सम्यक्त्वं संभवति, तथोक्तं षष्ठकर्मग्रन्थवृत्तौ-"क्षायिकसम्यग्दृष्टिस्तिर्यक्षु न संख्येयवर्षायु-1 केषु मध्ये समुत्पद्यते, किंत्वसंख्येयवर्षायुष्केषु" ॥ सप्तावस्थाकालमानमित्यादी प्रथमारके । ततः कालक्रमात्किंचित्संभवत्यधिकाधिकम् ॥ १८॥ इदमर्थतो जम्बूप्रज्ञप्तिवृत्तौ ॥ ततस्ते पितरस्तेषां, युग्मिनां पूरितायुषः ।। १० कासज़म्भादिभिवोद्भवन्ति त्रिदशालये ॥ १९॥ एतद्भवायुषा तुल्यायुषो न्यूनायुषोऽथवा । ते देवाला ग्मिभवायुष्कान्न त्वधिकायुषः ॥ २०॥ तिर्यञ्चोऽपि तदा तादृग्गुणाः कालानुभावतः । समापितायुषो १ आद्यं तावन्मतं न कचित् तथाभूते शास्त्रे, तृतीये च मते शास्त्रज्ञानपूर्वकस्य सम्यक्त्वस्याधिगमरूपस्याधिकार इति न विरोधः, योग्यतापेक्षं वाऽऽयं. २ सम्यक्त्वात् प्राग येनायुर्बद्धं तस्यैवोत्पत्तेस्तिर्यक्षु ताक्षु नात्र तदा नूतनोत्पादः सम्यक्त्वस्य. Seeeeeee Jan Education For Private Personal Use Only Hdw.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy