________________
लोकप्रकाशे स्मृतः॥ ६४ ॥ तत्र जीवप्रयत्नोत्थः, परिणामः प्रयोगजः । शरीराहारसंस्थानवर्णगन्धरसादिकः ॥६५॥वर्तनादीनां कालनिरूकेवलोऽजीवद्रव्यस्य, यः स वैनसिको भवेत् । परमाण्वनेन्द्रधनुःपरिवेषादिरूपकः ॥६६ ॥ प्रयोगसह
निरूपण चरिताचेतनद्रव्यगोचरः। परिणामः स्तम्भकुम्भादिकः स मिश्रको भवेत् ॥ ३७॥ अशक्ताः स्वयमुत्पत्तुं,
परिणामेन तादृशा। कुम्भादयः कुलालादिसाधिव्येन भवन्ति हि॥ ६८ ॥ इति परिणामः। क्रिया देशा॥३७१ ॥न्तरप्राप्तिरूपाऽतीतादिका तथा । प्रोक्ता भाष्यस्य
का तथा । प्राक्ता भाष्यस्य टीकायां, तत्वार्थविवृतो पुनः ॥ ६९॥ करणं स्यात्क्रिया द्रव्यपरिणामात्मिका च सा । कालोऽनुग्राहकस्तस्याः, प्रयोगादेस्त्रिधा च सा ॥७॥ तत्र च-प्रयोगजाऽऽत्मयोगोत्था, विस्रसाजा त्वजीवजा । मिश्रा पुनस्तदुभयसंयोगजनिता मता ॥७१॥ इति क्रिया ।
प्रशंसाक्षेत्रकालाख्यभेदतस्त्रिविधं मतम् । परत्वमपरत्वं च, तत्राद्यं गुणसंभवम् ॥७२॥ परः सर्वोत्तमत्वेन, Sजैनो धर्मः परोऽपरः। क्षेत्र तत्तु दूरस्थः, परोऽभ्यर्णगतोऽपरः ॥ ७३ ॥ तथा-अभ्यर्णदेशसंस्थोऽपि, पर
एव वयोऽधिकः। वयोलघुर्विप्रकृष्टदेशस्थोऽप्युच्यतेऽपरः ॥७४॥ दिशः परापरत्वाभ्यां, वैपरीत्यात् स्फुटे तुये। इमे परापरत्वे स्तः, कालोऽनुग्राहकस्तयोः ॥७५॥ वर्तनाद्यास्त्रयः पूर्वोदितास्त्रिषु तथाऽन्तिमम् ।। परापरत्वं कालस्य, चत्वारोऽनुग्रहा अमी ॥७६ ॥ तथोक्तं तत्त्वार्थभाष्ये-“अथ कालस्योपकारः क इति, ॥३७॥ अत्रोच्यते-वर्तना परिणामः क्रिया परापरत्वे च कालस्ये"ति । साई द्वीपद्वयं वार्द्धियुगं च व्याप्य स| स्थितः। त्रिपञ्चदशभिल:ोजनानां मतस्ततः ॥ ७७॥ नन्वेषं वर्त्तनादीनां, लिङ्गानां भावतो यथा । २८
२५
Jain Education
a
l
For Private & Personel Use Only
A
nnelibrary.org