________________
७ महा०
Jain Educat
अरे गुद्दीवियवम्महोऽवि निम्महियसयललोओऽवि । जुवईविरत्तचित्तं नो चालइ मलयपवणोऽवि ॥ ९ ॥ सरयनिसायरकिरणुज्जलावि नो कोमुई मणागंपि । दावेज वियारं पंचवाणबलदलणधीराणं ॥ १० ॥ जोव्वणतिमिरच्छाइयविवेयनयणो पुरा गिहे वसिओ । अहह कहं दुट्ठमई निरत्थयं एत्तियं कालं ? ॥ ११ ॥ अहवा किम कंतत्थसोयणेणं निरत्थएणं मे । अजवि किंपि न नटुं करेमि सद्धम्मम्ममहं ॥ १२ ॥ एवं च गरुयसंवेगावन्नमाणसो सवा पवमाणविसयविरागो निच्छियसंसारासारत्तो गओ संभूइसूरिस्स पासे, जो य केरिसो ? -
अपसत्थगुणरयण सायरो, तेयरासिना वइ दिवायरो । सोमयाए संपुन्नचंदओ, जो विसुद्धसुहवेल्लिकंदओ ॥१॥ मेरुसेलसिहरच निश्चलो, संघकजभरवहणपञ्चलो । सुरनरिंदपणिवयसासणो, दुट्ठकामतमपडलणासणो ॥ २ ॥ तवग्गिद पावओ विशुद्धभावभावओ, सया तिगुत्तिगुत्तओ पसत्थलेसजुत्तओ । पयंडदंडवजिओ जिनिंदमग्गरंजिओ, पणटुमाणकोहओ विणीयमायमोहओ ॥ ३ ॥ जाण बोहकाओ कुतित्थिदप्पदारओ, अपुत्रकप्परुक्खओ पण तुपक्खओ । मुदविदवंदिओ असेसलोयनंदिओ, अणेगछिन्नसंसओ पणडसवदोसओ ॥ ४ ॥
तस्स एवंविहस्स गुरुणो पलोयणेण समत्थतित्थदंसणपुयपात्रं पिवऽप्पाणं मण्णमाणो सव्वायरेण पणमिऊण
For Private & Personal Use Only
2962/16
w.jainelibrary.org