________________
श्रीगुणचंद महावीरच० ३ प्रस्तावः
॥ ३३ ॥
Jain Education
अजवि वि सपुरिसा पयंडभुयदंडदलियपडिवक्खा । गिण्हंति परस्स महिं अम्हे न नियंपि रक्खामो ॥ ४० ॥ भग्गुच्छाहं रिउवग्गनंदणं मुक्कचित्तवद्वंभं । निवडियसहं च सीमंतिणीओ जणयंति किं पुत्तं ? ॥ ४१ ॥ ता पुत्त ! पत्तकाल अवजसपंकप्पसमणगजलकप्पं । जरविहुरंगरसायणमहुणा सरणं रणे मज्झ ॥ ४२ ॥
एवं च रण्णा सिट्टे को दट्ठोट्टपुडो उट्टिऊण निवडिओ चरणेसु कुमारो, विन्नविउमाढत्तो य-ताय ! मुंह कोवसंरंभ, केत्तियमेत्तो सो दुरायारो ?, नहि लीलादलियमत्तमायंगकुंभत्थलो केसरी समोत्थरइ गोमाउयं, निय| कुलसिलोच्चयसमुच्चसिहरदलणदुल्ललियं निवडइ एरंडकंडे सहस्सनयणकुलिसं, नेव य पडिपुण्ण मंडलहरिणंकदिणयरकवलणलालसो गिलइ तारयजालं गहकल्लोलो, ता पसीयह विरमह तुम्हे देह ममाएसं अवणेमि तुम्ह पसाएण तस्स धटुसोंडीरिमस्स भुयदंडकंडुं, न य अम्हारिसेसु विजमाणेसु जुत्तमेयं तायस्स, तुम्ह पयावोच्चिय साहेइ कज्जाई । तहाहि
पुव्वमहासेलुच्छंगसंगिणो उग्गमे व सूरस्स । दूरदिसिपसरियंपि हु तिमिरं किरणच्चिय हति ॥ ४३ ॥ गंभीरगहिरघोसा विवरंमुहवाहि उग्गवइनिवहा । आगयगयाई रयणायरस्स वेलञ्चिय करेइ ॥ ४४ ॥ उन्भडदंडुड्डामरविलसिरवरपत्तकोसगन्भाई । हिमगिरिणो कमलाई हणंति पवणुयतुसारा ॥
४५ ॥
For Private & Personal Use Only
प्रयाणं
कुमारविज्ञप्तिव.
11 33 11
lainelibrary.org