________________
श्रीमहा०
चरित्रे २ प्रस्ताव
कता.
॥२६॥
भणियं च तेण भद्दय ! सुणसु पुरा विसयसलिलपडिहत्थं । अन्नाणमीणभीमं विसोत्तियालोलकल्लोलं ॥ २४५ ॥81
स्थावरभव: निलजिमजलवेलाविलासमवसत्तदुत्तरावत्तं । पावविकप्पणपंकं निस्संखपवंचसंखउलं ॥ २४६ ॥
परिव्राजअभिमाणघोरघोसं पयंडकंदप्पवाडवग्गिसिहं। दोसघणपडलकिन्नं तारुण्णमहन्नवं पत्तो॥२४७॥तीहिं विसेसयं ।।
तवसेण य परिचत्तसगिहसंवासो दूरुज्झियसयणवंधवो परमतावसो इव विसट्टकंदोट्टनयणासु पवरपओहरासु है महाभोगसालिणीसु समुल्लसंतकल्लोलबाहुविलासासु हंसगाणुसरियपयकमलासु सालसकुलकलरवासु सरसीव सुंदरासु
विलासिणीसु कयाभिरई समाणो एगया अणंगसेणाभिहाणाए वेसाए समं वुत्थो बहुं कालं, तदणुरागवसेण य पवरभूसणदाणेण अणवरयमहामोल्लदोगुलसमप्पणेण तंबोलफुल्लविलेवणोवणयणेण य निद्ववियं पियापियामहपमुहपुरि-1
सज्जियं दविणजायं, जाओऽहं निद्धणचंगो, मुणिओ दाइगाए, तओ निष्पीलियालत्तयं व पयत्तपीयवारुणीचसगं व है भुत्तावसेस भोयणं व तेहिं तेहिं अवमाणकारणेहिं परिचत्तो म्हि तीए, तयणंतरं निग्गओऽहं वेसाघराओ, गओ नियगेहे, दिटुं च तमणेगच्छिद्दसयसंकुलं पन्भट्टपुत्वसोहं मसाणं व भयजणगंति, तओ महाविसायाभिभूओ पयट्टो देसियालिए, गच्छंतेण य पइदिणं एगत्थ सुन्नसन्निवेसे दिहें भूमिनिवडियं रक्खावलयं, गहिउं मए विहाडियाओ ॥२६॥ निविडजउज डियाओ रक्खागंठिओ, दिळंच एगस्स मज्झनिहितं लिहियपवरक्खरं भुजखंडं, वाइयं च कोऊहलेण, परिभाविओ य तल्लिहियगामनामदिसाभागलंछणसमेओ रयणकोडिप्पमाणनिहाणवइयरो, हरिसियमणेण संगो--
EXPRESEARS
Jain Educat
onal
For Private & Personal Use Only
l
inelibrary.org