________________
श्रीमहा०
चरित्रे २प्रस्तावः
RIORICA
स्थावरभवः परिव्राजकता.
॥२५॥
RE SEARA
एयविउत्ताण जओ विहडंति समुद्धरावि रिद्धीओ । एएण संपउत्ताण हुंति दूरं पलीणावि ॥ २१९ ॥ एयं च मए आयन्निऊण संजायभवविरागेणं । एसा तिदंडिदिक्खा पडिवन्ना दुखनिम्महणी ॥ २२० ॥ ता भद्द! तए वेरग्गकारणं जं पुरा अहं पुट्ठो । तं एयं तुह सिटुं एत्तोचिय कुणसु धम्ममइं॥ २२१॥ एत्थंतरंमि एयं सोचा ओभिन्नबहलरोमंचो। पुणरुत्तनिवेसियपारिवजदिक्खाभिमुहबुद्धी ॥ २२२॥ सो अग्गिभूइनामो मिरीइजीवो तिदंडिणं नमिउं । भालयलनिमियपाणी पयंपिउं एवमाढत्तो ॥ २२३ ॥ भयवं! जाए वेरग्गकारणे तारिसंमि तुम्हहिं । जं दिक्खापडिवत्ती विहिया तं सम्ममायरियं ॥ २२४॥ एयस्स निसामणओ ममावि घरवासवासणा विगया । छिन्नो मायामोहो विवेयरयणपि विप्फुरियं ॥ २२५॥ ता नियदिक्खादाणेणऽणुग्गहं कुणसु संपयं मज्झ । इय वुत्ते तेणं सो पत्नजं गाहिओ सहसा ॥ २२६ ॥ काऊण तवं तो सो धरिउं छप्पण्ण पुवलक्खाई। सवाउयं तदंते सणंकुमारे सुरो जाओ ॥ २२७ ॥ कालक्कमेण चविङ सेयवियाए पुरीऍ पवराए । बंभणकुले पसूओ भारदाओत्ति नामेण ॥ २२८॥ तत्थवि सकम्मजणिए सुहदुक्खे भुंजिऊण थेरत्ते । पुत्रक्कमेण पुणरवि पारिवजं पवजेइ ॥ २२९ ॥ काऊण य बालतवं कुदेसणापावधूलिपडलेणं । अवगुंडिऊण वाढं रम्मन्ताणं व बहुकालं ॥ २३० ॥ सबाउयमणुपालिय चउयालीसं तु पुचलक्खाई। पंचत्तगओ संतो तियसो होऊण माहिंदे ॥ २३१ ॥
2
॥२५॥
Jain Educat
i man
For Private Personel Use Only
A
wjainelibrary.org