________________
CLOSE
श्रीगुणचंद तेण भणियं-भहे ! पइदिणभिक्खाभमणेण नट्ठा मे बुद्धी, ता तुमं चेव साहेसु को एत्थ पत्यावे दवजणोवाउत्ति ?,
सेडकमहावीरच० ८ प्रस्तावः
द्विजकथा, तीए भणियं-गच्छ, पत्थिवं ओलग्गेसु सघायरेण, न तं विणा अवणिजइ दालिदंति वुत्ते सो पइदिणं कुसुमहत्यो,
पत्थिवं ओलग्गिउमाढत्तो, अन्नया य अणुकूलयाए विहिणो से विणयमवलोइऊण तुट्ठो राया, भणियं च तेण-भो ॥३३१॥
दबंभण ! मग्गसु जहिच्छियंति, तेण भणियं-देव! बंभाणं आपुच्छिऊण मग्गामि, अणुमनिओ रन्ना गओ गेहंमि, है। भणिया बंभणी-भद्दे ! तुट्ठो राया, ता साहेसु किमहं पत्थेमि ?, तीए भणियं-पइदिवसमग्गासणे भोयणं दीणारं है।
दक्खिणाए दिणमज्झे एगवारं ओसारयं च पत्थेहि, एत्तियमेत्तेण चेव तुज्झ पओयणं, किमन्नण किलेसायासनि-12 |बंधणेण अहिगाराइणत्ति ?, पडिस्सुयमणेणं, निवेइयं च एवं रन्नो, पडिवन्नं च तेण, एवं च राइणो पुरो पइदिणं
मुंजमाणो जाओ सो महाधणो, रायाणुवित्तीए य पइदिणमामंतिजइ भोयणकरणे य मंतिसामंतेहिं, दक्खिणालोभेण | है।यसो गले अंगुलीपक्खेवपुवयं पुव्वभुत्तभोयणं वमिऊण पुणो पुणो अवरावरगिहेसु मुंजमाणो गहिओ कुट्टवाहिणा, संभिन्ना सधेवि तस्स सरीरावयवा, दुईसणोत्ति पडिसिद्धो राइणा, तट्ठाणे से पइडिओ जेट्टपुत्तो, सो य रायउलंमि |
॥३३१॥ 8 भोयणं लहइ, इयरो य येलाए भोयणमेत्तमवि अपावमाणो पुत्तेहिं एगंतपरिचत्तो परिभूयमप्पाणं कलिऊण हिययंतो 31
अमरिसमुहंतो चिंतेइ-अहो अकयन्नुओ खलसहावो य पुत्ताइपरियणो जेण मं एवं परिभवइ, ता तहा करेमि जहा एयस्सवि एसा अवस्था हवइत्ति चिंतिऊण वाहराविओ तेण जेहपुत्तो, भणिओ य-बच्छ! बहुरोगभरविहुरियस्स
CLOSE
A
For Private Personal use only
Jain Educationl
nelibrary.org
o na