SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ८ प्रस्तावः ॥ ३२९ ॥ अम्हारिसस्स किंवा पुनविहीणस्स एत्थ पत्थावे । अधरियचिंतामणिणो मुणिणो भिक्खट्टया इंति ? ॥ ४ ॥ सग्गापवग्गसंसग्गमूल हेऊवि मज्झ पावस्स । एवं च निरणुबंधो मन्ने सम्मत्तलाभोऽवि ॥ ५ ॥ सो जाव अहो सोगसमुदयरुद्धकंठो अच्छइ ताव जणणीए पुणो भणिओ - अहो पुत्त ! मा चिरावेहि, करेसु भोयणंति, साहुरक्खिएण भणियं-अम्मो ! अलाहि भोयणेण, जइ समणे एत्थ पत्थावे सहत्थेण न पडि - लाभेमि ता निष्यंतं न भुंजामि, एत्थंतरे तद्देसमागरण दिट्ठो सो देवेण, तओ चिंतियमणेण - अहो महाभागस्स | परिणई अहो निययसरीरनिवेक्खया, ता तहा करेमि जहा पारेइत्तिविगप्पिऊण अणेण विउद्दिओ साहुसंघाडगो, पविट्ठो तस्स गेहे, तं च पेच्छिऊण ससंभ्रमं भणियं जणणीए - पुत्त ! तुह पुन्नोदएण आगया कत्तोऽवि साहुणो, ता एहि सहत्थेण पडिलाभेसु संपयं, एवं सोच्चा अणण्णसरिसं हरिमुल्लासं वहंतो झत्ति परिचत्तसयणिजो बंदिऊण तवस्सिणो परमभत्तीए पडिलाभिऊण य कयकिश्चमप्पाणं मनंतो केत्तियंपि भूभागमणुगमिय नियत्तिओ सहिं, गिलाणाइचिंतं च काऊण जिमिओन्ति । एवं सो उभयलोगसाहगो जाओ । गोयम ! संखेषेण तुझ कहियाई बारस वयाई । एत्तियमेत्तो य इमो सावधम्मस्स परमत्थो ॥ १ ॥ gree सेवणं गंतूण भवन्नवस्स पर्जतं । पत्ता अनंतजीवा सासयसोक्खमि मोक्खमि ॥ २ ॥ ते धन्ना सप्पुरिसा तेहिं सुलद्धं च माणुसं जम्मं । जे भावसारमतुलं एयं धम्मं पवजंति ॥ ३ ॥ Jain Education national For Private & Personal Use Only अतिथि - संविभागे साधुरक्षित कथा. ॥ ३२९ ॥ jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy