________________
महावीरच०
श्रीगुणचंद 18 ताव तेसिं संकहा, संपइ कालोचियं कहसु, तओ सुचिरं कइयवेण सिरं धुणिऊण भणियं तेण-सेटि! जइ अब-15 तुर्याणुव्रते
स्समेयस्स दोसस्स पडिविहाणं काउमिच्छसि ता निविवरविसिट्ठसुसिलिट्ठकपडणाए मंजूसाए अभितरंमि एवं सुरेन्द्रदत्त८प्रस्ताव नियधुयं पक्खिविऊण सयलभूसणसणाहं सुमुहुत्तंमि दिसिदेवयापूयापुरस्सरं जमुणानई जलं मि पवाहिज्जासि, जेग |
कथायां
शुभंकरासेसगेहजणस्स जियरक्खा भवइत्ति, तओ गुरुवयणं न अन्नहा जायइत्ति कलिऊण भयभीएण अविमंसिऊण
ख्यानं. दातदभिप्पायं कालक्खेवपरिहीणं जहुत्तसमग्गसामग्गिपुरस्सरं नियधूयमभंतरे पक्खिवित्ता सुहंकरमुणिणो समक्खं
दुस्सहवचविओगसोगसंभाररुद्धकंठेण अणवरयगलंतनयणवाहप्पवाहपक्खालियगंडयलेण पवाहिया सेहिणा जमुगाजले मंजुसा, सा य तरमाणा अणुसोएण गंतुमारद्धा, तेणावि सुहकोण आगंदसंदोहमुबहतेग निययासमंमि गंतुण भणिया नियसिस्सा-अरे तुम्हे सिग्घवेगेण गंतूण कोसमेतमि नइहेढभागंमि ठायह, तरमाणिं च मंजूसं इंतिं जया पासह तया तं गिहिऊण अणुग्घाडियदुवारं मम पणामे जहत्ति सोचा गया ते, ठिया य जहुत्तठागंमि, |सा य मंजूसा कल्लोलपणोल्लिजमाणी जाव गया अद्धकोसमेगं ताव नइजले मजणलीलं कुगमाणेण एगेण रायपुत्ते ग दूराओ चिय पलोइया, भणिया य नियपुरिसा-अरे धावह सिग्यवेगेण, गिण्हह एवं वारिपूरेण हीरमाणं पयत्थंति, 3॥३०॥ पविट्ठा य वेगेण पुरिसा, गहिया अणेहिं मंजूसा, समप्पिया य रायपुत्तस्स, तेणावि उग्घाडिया सको उहलेग, पायालकन्नगव सवालंकारमणहरसरीरा नीहरिया तत्तो सा जुवई, गहिया य सहरिसेण रायपुत्तेण, चिंतियं चाणेग-अहो!
CROCAROCKSSSCRMONECHECE
lain Educat
i onal
For Private & Personel Use Only
tohinelibrary.org