________________
पडिओ से पाएसु, पणयगम्भपत्थणाहिं बहुप्पयारं तहा तहा भणिओ जहा जाओ सो अणुकूलचित्तो, तओ भणिय--- मणेण-अहो सोमदत्त ! बाढमकहणिजमेयं, केवलं तुह असरिसपक्खवाएण विहुरियं मे हिययं, न एत्तो गोविउं पारेइ, अओ आयन्नेहि-भो महायस! जा एसा तुह दुहिया सा थेवदिणमज्झमि कुटुंबक्खयमाणिस्सइत्ति लक्खणेहिं नाऊण मए भोयणे पारद्धे अकंडविणिवायतरलियचित्तेण तहाविहमणिटुं गोविउमसहतेण पुणो पुणो सिकारो कओ, ता भो महाणुभाव! एयं तं कारणं, इमं च सेट्ठी निसुणिऊण वजासणिताडिओ मुच्छानिमीलियच्छो इव खणं ठाऊण कहवि समवलंबियधीरभावो भणिउमाढत्तोभयवं! एत्तियमेत्तं जह तुमए जाणियं सुबुद्धीए । तह उत्तरंपि किंची जाणिहिसि अओ तयं कहसु ॥१॥ जं पयडमिमं लोगे जो विजो मुणइ रोगिणो रोगं । सो तदुचियमोसहमवि ता भंते ! कुणसु कारुणं ॥२॥ तुम्हाणणुग्गहेणं जइ देवगुरूण पूयणं कुणिमो । अम्हे अद्दीणमणा ता किमजुत्तं हवेज इह ? ॥३॥ निरुवमधम्माधाराण तुम्ह नोवेक्षणं खमं जेण । परहियकरणेकपरा चयंति नियजीवियपि ॥४॥ तम्हा उज्झसु संखोभमणुचियं कहह जमिह कायचं । पुवमुणिणोऽवि जेणं परोवयारं करिंसु सया ॥५॥
एवं सेटिणा कहिए ईसिमउलियनयणेणं जंपियं तेण-भो सोमदत्त ! सुनिचलं जंतिउम्हि तुह दक्षिणरज्जूए, एत्तोचिय महाणुभावा गिहिसंगं मोत्तूण विजणवणविहारमब्भुवगया पुत्वमुणिणो, सेट्ठिणा भणियं-अच्छउ
For Private 3 Personal Use Only
En
Delbrary.org