SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Jain Education किं बहुणा ? - जइ पडइ सिरे वज्जं सयणोऽवि परंमुहो हवइ लच्छी । वच्चइ तहावि अलियं कहमवि नाहं वइस्सामि ॥ ६ ॥ इति निच्छयं काऊण भणिओ सो सेट्टिणा नराहिवो - जं इमे वरागा निजामगा जंपंति तं सच्चे, मम भाया पुण अलियवाइत्ति, इमं च सोच्चा तुट्ठो राया चिंतिउं पयट्टो-अहो अजवि एरिसा सच्चवाइणो दीसंति जे नियसहोयरसिरीविणासेवि नियमज्जायं न चयंति, ता मंडिजइ एवंविहेहिं कलिकालेऽवि भूमिमंडलंति परिभाविऊण आहूया निज्जामगा, सरोसं तजिया य, जहा रे दुरायारा! जइ कहवि अमुणियपरमत्थेणं मम वणिएण तहाविहं जंपियं ता किं वयणछलमेत्तेणवि अणेगभंडभरियवोहित्थं घेत्तुं उबट्टिया ?, एवमाईहिं वयणेहिं निव्भच्छिऊण किंचि दाऊण निद्धाडिया, दवसारंपि समप्पियं सच्चसेट्ठिस्स, बलदेवोऽवि भणिओ-मा पुण एवं करेजासु, इय अलियवयणपरिहारकारिणो इह भवेऽवि जणपुजा । हुंति नरा परलोए लीला ए जंति निवाणं ॥ १ ॥ इइ बीयमणुवयं२ भणियं वीयमणुवयमेतो तइयं अदत्तदाणवयं । साहिजइ सयलाणत्थसत्थनित्थारणसमत्थं ॥ २ ॥ दुविमदत्तं थूलं सुद्दुमं च तत्थ सुहुममिणं । तरुछायाठाणाई अणणुन्नायं भयं तस्स ॥ ३ ॥ अइसंकिलेसपभवं जं निवदंडारिहं च तं थूलं । सचित्ताइतिभेयं धूले गिहिणो हवइ नियमो ॥ ४ ॥ एत्थ उ अप्पडिवन्ने जे दोसा ते जणेऽवि सुपसिद्धा । वहबंधतरुलंत्रण सिरच्छेयाई चोराणं ॥ ५ ॥ पडिवन्नेऽविहु एत्थं भवभयभीरुत्तणं परिवहंतो । सुस्सहो अइयारे पंच इमे वज्जइ सयावि ॥ तं ६ ॥ For Private & Personal Use Only nelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy