________________
श्रीमहा०
चरित्रे २प्रस्ताव
॥२०॥
एक्को(तो)चिय तकालियमणिगणहरकेवलीहिं न निसिद्धं । चेइहराभावे जं तित्थुच्छेओ भवे पच्छा ॥ १५८ ॥ चैत्यकृतिः तथा-जिणसंतबिंवदंसणविनायजहत्थवत्थुपरमत्थो । पडिवजाइ जइ किरियं कोई संसारभयभीओ ॥ १५९ ॥ केवलं च.
मुणिणोऽवि वंदणत्थं इओ तओ इंति नियविहारेणं । तेऽवि य करेंति सद्धम्मदेसणं समयनीईए ॥ १६॥
पडिबुझंति य भव्वा गिण्हंति जिणिंदधम्ममकलंक। एवं च तित्थवुड्डी होइ कया सव्वकालंपि ॥ १६१ ।। किं बहुणा?-जिणभवणाइनिवेसणसमुवजियपुण्णपगरिसवसेणं । सग्गापवग्गलच्छी निवसइ भन्घाण करकमले१६२४
इय सो भरहनरिंदो निवेसिऊणं जिणिंदवरभवणं । उवभुंजइ नियरजं विसयसमिद्धं बहुं कालं ॥ १६३ ॥ अह अन्नया पविठ्ठो आयंसघरंमि विमलफलिहमए । नियरूवपेच्छणकए सव्वालंकारियसरीरो ॥ १६४॥ विविहपयारं पेच्छंतयस्स अह अंगुलीयगं गलियं । करकिसलयाउ ताहे बीभच्छा अंगुली जाया ॥ १६५ ॥ ववगयसोहं तं पासिऊण सव्वंगसंगि याभरणं । मुकं साहावियरूवदंसणत्थं महीवइणा ॥१६६॥ अत्यमियसयलतारं व नहयलं लुणियसस्समिव छेत्तं । ववगयकमलं व सरं तरं व संछिन्नसाहग्गं ॥ १६७ ॥ दटुं च कट्ठघडियं व निप्पहं विगयरूवलायन्नं । चम्मावणद्धनिविडढिपंजरागारमह देहं ॥ १६८ ॥
॥२०॥ तो चिंतिउं पवत्तो सुनिउणबुद्धीऍ जायसंवेगो। वेरग्गावडियमई सरीरासारयं भरहो ॥ १६९ ॥ एवंविहनिंदियदेहकारणा कह मए महापावं । कयमचंतरउदं अहो विमूढेण चिरकालं ? ॥ १७ ॥
RESUSALMACHCLES
Jain Educat
i onal
For Private & Personel Use Only
Lainelibrary.org