SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Jain Education प्पमुहाणं सविसेसं आसायणापरिहारपरायणा जायत्ति । अह भयवं महावीरो मिंढियग्गामनयराओ निक्खमित्ता समणसंघपरिवुडो गामाणुगामेण विहरमाणो संपत्तो रायगिहं नयरं, तस्स य अदूरविभागवर्त्तिमि गुणसिलयाभिहाणचेइए विरइयं देवेहिं समोसरणं, पुत्रकमेण निसन्नो सिंघासणे जयगुरू साहिउं पवत्तो दयामूलं खमामहाखंधं मूलगुणसाहासमाउलं उत्तरगुणपत्तनिगरसंछन्नं अइसय कुसुमविराइयं जससोरभभरियभुवणंतरं विसमसरतरणितावपणासगं सग्गापवग्गसुहफलदाणदुह्रलियं पवरजणसउणणि सेवणिजं धम्ममहाकप्पतरुवरं । एत्थावसरंभि सेणियनराहिवो भयवंतं समवसरणट्ठियं सोऊण पट्टिओ अभयकुमारमेह कुमारनंदिसेणपुत्तपरियरिओ वंदणवडियाए जयगुरुणो । कहं चिय ? - डिंडीरपिंड पुंडरियहरिय खरकिरणबिंबकरपसरो । सहरिसह रिणच्छिकरय लुलसियचामरुग्वाओ ॥ १ ॥ गर्जतमत्तकुंजरमयजलपडिहणियरेणुपब्भारो । तरलतरतुरय पहकर संखो हियमहियला भोगो ॥ २ ॥ रणज्झणिरकणयकिंकिणिमालाउलरहसमूहपरियरिओ । दप्पुभ सुहडसहस्सरुद्धनीसेसदिसिनिवहो ॥ ३ ॥ इय सेणिओ नरिंदो हरिसुकरिसं परं पत्रहमाणो । करिणीखंधारूढो नीहरिओ नियपुराहिंतो ॥ ४ ॥ तयणंतरं च पत्तो समोसरणं । जहाविहिणा य पविट्ठो तय भंतरे, तिपयाहिणीकाऊन वंदिउं जयगुरू निविट्ठो समुचिए भूमिभागे, भगवयाऽवि पारद्धा तदुचिया धम्मका । कहं ? - For Private & Personal Use Only delibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy