________________
श्रीगुणचंद महावीरच० ८ प्रस्ताव
भाविभवा: गोशालककृतः श्रमणोपदेशः
॥२८६॥
महाविदेहे वासे दढपइण्णाभिहाणो ईसरसुओ होऊण जायभववेरग्गो परिचत्तधणसयणो थेराण अंतिए सबविरई गहाय छटमाइतवोकम्मविसेसेहिं पुत्वभवपरंपरासमजियाइं पावकम्माई खविऊण केवलनाणमुप्पाडेही. तओ सो दढपइण्णकेवली मुणियगुरुजणावमाणसमुत्थमहापाववियंभियभवाडवीनिवडणकडुविवागो नियसमणसंघ सहाविऊण एवं भणिहीहंहो देवाणुपिया ! जंबुद्दीवंमि भारहे वासे । मंखलिपुत्तो गोसालनामओऽहं पुरा आसि ॥ १॥ बहुकूडकवडनिरओ विवरीयपरूवगो समणघाई । धम्मगुरुपञ्चणीओ समत्थदोसाण कुलभवणं ॥२॥ नियतेएणं चिय दज्झमाणदेहो दढं बहुदुहत्तो। कलुणं विलवंतोऽहं पंचत्तं पाविओ तइया ॥३॥ तम्मूलं चउगइभुयगभीसणे दीहरे भवारण्णे । भमिओ सुचिरं कालं विसहंतो दारुणदुहाई ॥ ४ ॥ ता भो देवाणुपिया ! इय सोचा मा कयावि सुगुरूणं । संघस्स पवयणस्स य पडिणीयत्तं करेजाह ॥ ५॥ बहुओऽवि पावनिवहो वच्चइ नासं मुहुत्तमेत्तेण । गुरुसाहुसंघसिद्धतधम्मवच्छल्लभावेण ॥ ६ ॥ एवमणुसासिऊणं नियसमणे सो तया महासत्तो। पडिबोहिऊण भवे पाविस्सइ सासयं ठाणं ॥७॥ इय तइलोयदिवायरसिरिवीरजिणेसरेण परिकहियं । गोसालयचरियमिमं गोयमसामिस्स नीसेसं ॥ ८॥ . एयं च तच्चरियं महादुहविवागमूलं निसामिऊण वहवे समणा य समणीओ य सावयाओ य सावियाओ य गुरु
॥२८६॥
Jain Educati
o
nal
For Private Personal Use Only
Mainelibrary.org