________________
-
श्रीगुणचंद | खणं करेंति, तयणंतरं च तं सरीरगं सुरहिसलिलेहिं पहाविऊण तप्पक्खवायपडिवन्नजणथिरिकरणया महया
गोशालकमहावीरच पूयासकारसमुदएणं सिबियाए समारोविऊण नीहराविति, मयकिच्चाणि य कुणंति । ८प्रस्ताव
स्य मृत्यु इओ य भगवं महावीरो सावत्थीओ नयरीओ निक्खमिऊण विहारक्कमेण गओ मिढियगामनयरे, समोसढो य सिंहसाधो ॥२८२॥ मणिकोट्ठयाभिहाणचेइयंमि, धम्मनिसामणत्थं च परिसा समागया, खणमेगं च पजुवासिऊण जहागयं पडि
रोदनं च. गया, अह भगवओ महावीरस्स तेण तेउलेसापरिताववसेण समुप्पन्नो पित्तजरो, तवसेण य पाउब्भूओ रुहिराइ
सारो, रविकरपडिबोहियकणयकमलसच्छहंपि मिलायलायन्नं जायं वयणकमलं सरयदिणयरसमुज्जलावि विच्छाई-| ६ भूया देहच्छवी वियसियकुवलयदलदीहरंपि मउलावियं लोयणजुयलं महानगरगोउरपरिहाणुरूवंपि किसत्तणमुव-18 fal गयं बाहुदंडजुयलंति, एवंविहं च भगवओ सरीरलच्छि पिच्छमाणो मुद्धजणो वाहरिउमारद्धो-अहो भगवं महा-|
वीरो गोसालगतवतेयजणियपित्तजरविहुरियसरीरो छण्हं मासाणमभंतरे परलोयं वचिस्सइत्ति, इमं च पवायं | जणपरंपराओ निसामिऊण सीहो नाम भगवओ सिस्सो गुरुपेम्माणुरागेण एगते गंतूण अहिययरमन्नुन्भररुद्धकंठविवरो कहकहविगम्भिणं रोविउं पयत्तो, इओ य केवलावलोएण अवलोइऊण भगवया वाहराविओseem | एसो, भणिओ य
किं तं जणप्पवायं निसामिउं कुणसि चित्तसंतावं ? । नेवावयाए कइयवि विउक्कमंतीह तित्थयरा ॥१॥
RSSLCCAREERSONSGE
Jain Educat
i onal
For Private Personel Use Only
WMjainelibrary.org |