________________
तं चोइमिणावि दहेण पावभरमणा। जसवयणचिव श्री अति art
पावभरगुरुणा । जमवयणंपिव भीमं अजवि नासं न वच्चामि ॥६॥ मुद्धेण मए चिरजीवियत्थिणा कवलियं हि तालउडं । आगामियमसुहमतकिऊण जं एवमायरियं ॥७॥
इय बेरग्गमुवगओ गोसालो तह न तेउलेसाए । संतप्पइ जह तेणं सपुत्वदुचरियवग्गेण ॥ ८॥ हूँ| एवं च सुचिरं परिझुरिऊण सो नियसिस्सगणं उच्चावयसवहसावियं काऊणं एवं भणिउं पवत्तो-भो महाणु*भावा! नो खलु अहं जिणो सबन्नू सवदरिसीवि, किंतु गोसालो मंखलिपुत्तो भगवओ बद्धमाणतित्थंकरस्स सिस्सोऽवि होऊण पचणीओ समणघायगो नियतेएण चेवाभिहओ छउमत्थो विणस्सिउकामो डंभमेत्तपयट्टियपउद्दपरिहाराइदुन्नओ एत्तियकालमप्पाणं परं च बुग्गाहंतो विहरिओ, अओ एवंविहमहापावकारिणं कालगयं| जाणित्ता तुब्भे वामचलणमि रज्जूए बंधित्ता इमाए सावत्थीए पुरीए सवत्थ सिंघाडगाइसु आकड्डिविकढि कुणमाणा | तिखुत्तो वयणमि निट्टीवणं पक्खिवंता एसो सो गोसालो मंखलिपुत्तो अजिणो गुरुपडिणीओ समणघायगो असेसदोसकारी, भयवं पुण महावीरो जिणो तित्थयरो उप्पन्नदिवनाणदंसणो सञ्चवाई कारुणिओ धम्मदेसगोत्ति महया सद्देण उग्घोसमाणा य मम सरीरस्स नीहरणं करेजहत्ति भणिऊण दारुणवेयणाभिहयसरीरो मओ गोसालोत्ति । तं च कालगयं जाणित्ता ते आजीविथेरा नियगुरुपक्खवायमुबहता कुंभकारावणस्स दुवारं पिहिऊण तस्स मज्झयारे सावत्थिं नयरिमालिहंति, तओ गोसालगस्स वामपायरज्जुबंधणपमुहं आघोसणापजवसाणं सवहपरिमो
CCCRACROCOCCTORS
N
inelibrary.org
Jan Education
For Private Personal Use Only