SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ गोसालं करकलियभायणमभिक्खणं महरापाणं कुणमाणं नचमाणं गायमाणं हालाहलाए कुंभकारीए अंजलिं विरयंतं मट्टियासलिलेणं सरीरं परिसिंचमाणं असंबद्धाई वयणाई पयंपमाणं पेच्छिऊण लज्जावसविमिलायंतलोयणो । है सहसच्चिय सणियं सणियं पचोसकंतो झडत्ति समीवट्ठिएहिं दिवो गोसालयसिस्सेहि, तओ वाहरिऊण भणिओ-12 तेहि-भो अयंपुल! तुम पच्छिमरयणीए तणगोवालियासंठाणविसयं संसयं पकओसि, अयंपुलेण भणियं-भयवं! । एवमेयं, पुणोऽवि गोसालगदुविलसियगोवणट्ठया भणियं तेहिं-भो अयंपुल ! जं च तुह गुरू हत्थगयभायणे जाव अंजलिं विरयंतो विहरइ तत्थवि एस भगवं इमाइं निवाणगमणसूयगाई पजंतलिंगाई वागरेइ, तंजहाI चरिमं गेयं चरिमं नर्स्ट चरिमं अंजलिकम्मं चरिमं पाणं अन्नं च मट्टियासीयलसलिलसरीराणुलिंपणपमुह वावारं, ता अयंपुल! भगवओ चउवीसमतित्थगरस्स गोसालगस्स पुवभणियलिंगेहिं सूइओ संपइ निवाणगमण-13 पत्थाओ वह, तम्हा गच्छ तमं स एव तह धम्मायरिओ इमं वागरणं वागरिही. एवं च सोचा सो दढा इमं वागरणं वागरिही, एवं च सोचा सो दढहरिसुच्छ-18 लंतपुलयजालो तदभिमुहं गंतुं पयहो, ते आजीवियथेरा सिग्घयरं गंतण गोसालगस्स अयंपुलागमणं निवेएंति, तं च मजभायणाइ एगते परिचयाति, आसणंमि य निवजाविति, एत्थंतरे पत्तो अयंपुलो तिक्खुत्तो य पया|हिणीकाऊण परेणं विणएणं वंदित्ता गोसालयं निसण्णो समुचियासणे, तओ गोसालएण भणियं-भो अयंपुल हातुर्म पच्छिमरयणीसमयंमि इमं संसयमुवहसि जहा तणगोवालिया किंसंठाणसंठियत्ति, नणु वंसीमूलसंठिया सा Jain Education For Private & Personel Use Only Chinelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy