________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ २८० ॥
Jain Education
जयगुरुणाऽवि जंपियं- भो समणा ! जं इमं गोसालेण मम वहट्ठा तेयं निसिद्धं तं खलु अंगवंगमगहम लयमालवअच्छवच्छकोच्छपाढलाढवज्जिमासिकासिकोसल अवाहसुमुत्तराभिहाणाणं सोलसण्हं जणवयाणं उच्छायणाए भासरा - सीकरणयाए समत्थंति वृत्ते विहियहियया मुणिणो जायत्ति ।
सोय गोसालो कोडरनिहित्तहुयवहो तरुच निडज्झमाणो कहिंपि रई अलहंतो तस्स दाहस्स पसमणत्थं करकलिएणं भायणेणं मज्जपाणगं पियमाणो तवससंभूयमरण य अभिक्खणं गायमाणो अभिक्खणं नचमाणो अभिक्खणं हालाहलाए कुंभकारीए अंजलिपग्गहपुचयं पणामं कुणमाणो अभिक्खणं भंडगनिमित्तकुट्टियमट्टियंतोनिहित्तसिसिरकलिलसलिलेण सरीरं उवसिंचमाणो अड्डवियड्डाई पइक्खणं जंपमाणो परमसोगमुच्वहंतेण सिस्सगणेण सिसिरोवयारकारिणा परिवुडो दिणे गमेइ ।
तत्थ य सावत्थीए नयरीए अयंपुलो नाम आजीविओवासओ परिवसर, सो य पुत्ररत्तावरत्तसमयंमि धम्मजागरियं जागरमाणो जायसंसओ विचिंतेइ - अहमेयं सम्मं न मुणामि-तणगोवालिया किं संठाणा हवइ ? ता गच्छामि धम्मायरियं धम्मोवएसगं समुप्पन्नदिवनाणदंसणं सङ्घन्नुं गोसालं हालाहलाए कुंभकारीए आवणंमि बद्रुमाणमा पुच्छामित्ति संपेहित्ता समुग्गयंमि दिणयरे अप्पमहग्घा भरणालंकियसरीरो साओ गिहाओ पडिनिक्खमित्ता पायविहारचारेणं कइवयपुरिसपरियरिओ गोसालयाभिमुहं गंतुं पयट्टो, कमेण य कुंभारावणसमीवमणुपत्तो समाणो तं
For Private & Personal Use Only
साधुकृता नोदनाते
जोमहव
गोशालक
चेष्टा.
॥ २८० ॥
Inelibrary.org