________________
A
मूयाए नयरीए महाविदेहमि तह य चकबई । बत्तीससहस्समहानरिंदसंदोहनयचरणो ॥ १३५ ॥ पारिवजं जम्मं च तुज्झ नो पणिवयामि किंपि अहं । जं होहिसि तित्थयरो चरिमो तं तेण वंदामि॥१३६॥ एवं थोऊण बहुं गिराहिँ अमहियभावगम्भाहिं । जयकुंजरमारूढो विणीयनगरि गओ भरहो ॥ १३७॥ मिरिइवि इम सोउ हरिसुग्गयपुलयजालपीणंगो। गरुयकुलजम्मसहजायभूरि गंभीरिमं मोत्तुं ॥ १३८ । जिणवयणत्थविभावणसंपन्नविवेयमवि परिचइडं। देहुग्गयनिरवग्गह लजापसरपि पडिखलिउं॥ १३९॥
दुवारवेगपफुरियफारमुम्मायमेकमासज्ज । दप्पुब्भडमप्फोडिय तिवई मल्लो व रंगंमि ॥ १४० ॥ पच्चासन्नमहामुणिसमक्खमह लोयमज्झयारंमि । आणंदसंदिरच्छो फुडक्खरं भणिउमादत्तो ॥१४१॥चउहिं कलावयं ।
जइ पढ़म वासुदेवो महाविदेहमि चक्कवट्टीवि । चरमो तित्थयरोऽविहु अहं भविस्सामि भरहंमि ॥ १४२ ॥
ता तिहुयणेऽवि नूणं अण्णो नो पुण्णवं ममाहितो। कस्सऽण्णस्स व एरिस फलदायी होज सुकयतरू ११४३ तथा-अजो तित्थयराणं पढमो जणगो य चकिवंसस्स । अहयं च दसाराणं अहो कुलं उत्तिमं मज्झ ॥ १४४ ॥
एवं नियकुलचंगिमउक्तित्तणपचएण संजणियं । नीयागोयं कम्म मिरिइपरिचायगेण दढं ॥ १४५ ॥ _भयवं च जयपियामहो विहरिऊण तेसु तेसु गामागरपुरमडंबदोणमुहपमुहेसु ठाणेसु किंचूणं पुत्वसयसहस्सं| 8 केवलिपरियागं पाउणित्ता आउयकम्मस्स सावसेसयं नाऊण अट्ठावयपव्वयमारूढो, तओ महामासबहुलतेरसीए अभि-15
A%ACACANCCESCIENCE
४ महा०
Jain Education Ha
na
For Private & Personel Use Only
Ramelibrary.org
SKHE