________________
श्रीगुणचंद महावीरच० ८ प्रस्तावः
॥ २७९ ॥
Jain Education
तत्थ नीईवि, किं बहुणा १, एवं अंफिस्स तुह चेत्र इहयं जुज्झइ विणासो काउं, जंच न कीरइ तं न म तेउत्ति कलिऊण, इय निष्भत्थिऊण दूओ निद्धमणेण कंठे घेतूण निच्छूढो, गओ य सो चंडपज्जोयसमीवे, साहिओ य चउग्गुणो निमवइयरो, इमोवि तेण दूयवयणेण बाढं रुट्ठो सङ्घबलेण परियरिओ पयट्टो कोसंबीए, अणवरयपयाणएहि य आगच्छंतं निसामिऊण सयाणिओ अप्पनलो तहाविह संखोह समुप्पन्नाइसारो मओ, तओ मिगावईए चिंतियंराया ताव संखोभेण विणडो, पुत्तोऽवि असंजायवलो एयस्साणणुसरणे मा विवजिही, एयाणुस्सरणंमि गरुओ 'कुलकलंको, तम्हा इमं पत्तकालं - इहट्ठिया अचंतमणुलोमवयणवित्थरेण चेव कालहारिं करेमि पच्छा जमुचियं तमाचरिस्सामित्ति चिंतिऊण भणाविओ दूयवयणेण चंडपज्जोयनरिंदो जहा-राए सयाणिए परोक्खम्मि तं चैव मए सरणं, केवलं मम पुत्ती असंपत्तबलो मए विमुको समाणो पच्चंतनरिंदेहिं पेलेज्जिही, इमं च सोचा परमहरिसपगरिसमुहंतेण भणावियं रन्ना-पिए ! मम पयंडभुयदंडपरिग्गहिए तुह सुए को चिरजीवियत्थी पयं काउं समीहिज्जा ?, तीए भणियं - अत्थि महाराय !, केवलं उस्सीसए सप्पो जोयणसए वेज्जो, विणटुम्मि कजे किं तुमं काहिसि ?, अओ जर निष्पन्ववायं मए सह संगममभिलससि ता उज्जेणिपुरीसमुन्भवाहिं निहुराहिं इट्टियाहिं इमीए नयरीए चउदिसिं कारवेसु समुत्तुंग पायारपरिक्खेवंति, इमं चायन्निऊण पडिवन्नं राइणा, तओ चउदसवि नियरायाणो सबला धरिया मग्गम्मि, पुरिसपरंपराए य आणियाओ इट्टगाओ, निम्मविओ पायारो, तओ तीए भण्णइ-इयाणिं
For Private & Personal Use Only
शतानीक
मरणं
मृगावतीप्रपंचः.
॥ २७१ ॥
ainelibrary.org