________________
श्रीगुणचंद एगया य जायनीरोगसरीरो जमाली तेण असग्गहेण अप्पाणं च परं च पइदिणं बुग्गाहेमाणो वुप्पाएमाणो
| स्थविरादीमहावीरच. जिणनाहवयणं दूसेमाणो अहमेव उप्पन्ननाणदंसणधरो सवन्नत्ति अहंकारमुबहंतो सत्वत्थ हिंडिउं पवत्तो । अन्नया य
नां जिनपा८प्रस्ताव
धैगमनं प्रचंपानयरीए पुण्णभद्दे चेइए समोसढस्स अणेगसिस्सगणपरिवुडस्स भयवओ महावीरस्स अदूरदेसंमि सो ठाऊण जश्नोत्तरे . ॥२६७॥ दूसगवमेवं भणिउमाढत्तो-भयवं! जहा तुज्झ बहवे सिस्सा छउमत्था चेव भवित्ता मरणधम्मयं पत्ता तहा न खलु
अहं, जओ मम दिवमक्खयं केवलनाणदंसणं उप्पन्नंति, तबसेण य सवं जहट्ठियं वत्थुतत्तं अवगच्छामि, अओ |एत्थ धरामंडले अहमेव अरहा सबन्न सव्वदरिसित्ति । इमं च निसामिऊण भणिओ गोअमसामिणा-भो जमाली! जइ तुम एवंविहो ता तुज्झ नाणं सेलेण वा थंभेण वा थूभेण वा न वारिजइ, अओ इमाई दोन्नि पसिणाई मम वागरेहि, किं सासओ लोगो असासओ ?, किं सासओ जीवो असासओ वत्ति?, एवं च पुच्छिओ जमाली संसयमावण्णो जाव पञ्चुत्तरं दाउमसमत्थो विच्छायमुहच्छाओ तुसिणीए संचिट्टइ ताव भुवणेकमाणुणा महावीरेण वागरिओ-भो जमाली! बहवे मम अंतेवासिणो जिणा इव समत्था इमं आयक्खिउं, किंतु तुमं वन एवं सगवमुलवंति, न य भइ ! एत्थ किंपि दुन्नेयं, जो सासओऽवि लोगो असासओऽवि लोगो, कहं ?, कालत्तएवि अवटि-18॥२६॥ यसामन्नरूवत्तणेण सासओ, ओसप्पिणीपमुहपज्जायपरियत्तणेण य असासओ, एवं जीवोऽपि सबावत्थासु अणुगामित्तणेण सासओ, नरनेरइयतिरियाइपजायंतरसंभवा असासओत्ति । एवं च भगवओ आइक्खमाणस्स जमाली
Jain Education
(ational
For Private & Personel Use Only
STMinelibrary.org